________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३३२]
BENERG
दीप अनुक्रम [४०५]
व्याख्या- सगस्स णं भंते !तहारूवं समणं वा माहणं वा अफामुपणं अणेसणिज्जेणं असणपाणजावपडिलाभेमाणस्सा
* उद्देशः६ प्रज्ञप्तिः किं कज्जइ, गोयमा ! बहुतरिया से निजरा कज्ज अप्पतराए से पाये कम्मे कजइ। समणोवासगस्स णं
दाने निर्जअभयदेवी- भंतेतहारूवं अस्संजयअविरयपडिहयपञ्चक्खायपाषकम्मं फासुएण वा अफासुएण वा एसणिज्जेण वा घात अणेसणिजेण वा असणपाण जाव किं कज्जइ ?, गोयमा! एगतसो से पावे कम्मे कज्जा नस्थि से कार नि- सू१२२
जरा कजह ॥ (सूत्रं ३३२)॥
'समणेत्यादि, 'किंकाइति किं फलं भवतीत्यर्थः, 'एगंतसो'त्ति एकान्तेन तस्य श्रमणोपासकस्य, 'नस्थिय से'त्ति | नास्ति चैतद् यत् 'से'तस्य पापं कर्म 'क्रियते'भवति अमासुकदाने इवेति, 'बहुतरिय'त्ति पापकर्मापेक्षया "अप्पत-1 राए'त्ति अल्पतरं निर्जरापेक्षया, अयमर्थः-गुणवते पात्रायामासुकादिद्रव्यदाने चारित्रकायोपष्टम्भो जीवघातो व्यवहारतस्तच्चारित्रवाधा च भवति, ततश्च-चारित्रकायोपष्टम्भान्निर्जरा जीवधातादेव पापं कर्म, तत्र च स्वहेतुसामथ्योत्पापापेक्षया बहुतरा निर्जरा निर्जरापेक्षया चाल्पतरं पापं भवति, इह च विवेचका मन्यन्ते-असंस्तरणादिकारणत एवापासु
| ॥३७३|| कादिदाने बहुतरा निर्जरा भवति नाकारणे, यत उक्तम्-"संथरणमि असुद्धं दोण्हविगेहंतदितयाणऽहियं । आउरदिहतेणं तं चेव हियं असंधरणे ॥१॥" इति, [निर्वाहेऽशुद्धं गृह्णददतोड़योरप्यहितं । आतुरदृष्टान्तेन तदेवासंस्तरणे माहितं ॥१॥] अन्ये त्वाः-अकारणेऽपि गुणवत्पात्रायामासुकादिदाने परिणामवशाद्वहतरा निर्जरा भवत्यल्पतरं च पाप 2 ४कम्मेंति, निर्विशेषणत्वात् सूत्रस्य परिणामस्य च प्रमाणत्वात् , आह च-"परमरहस्समिसीणं समत्तगणिपिडगझरिय
5555
~188