SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३३२] BENERG दीप अनुक्रम [४०५] व्याख्या- सगस्स णं भंते !तहारूवं समणं वा माहणं वा अफामुपणं अणेसणिज्जेणं असणपाणजावपडिलाभेमाणस्सा * उद्देशः६ प्रज्ञप्तिः किं कज्जइ, गोयमा ! बहुतरिया से निजरा कज्ज अप्पतराए से पाये कम्मे कजइ। समणोवासगस्स णं दाने निर्जअभयदेवी- भंतेतहारूवं अस्संजयअविरयपडिहयपञ्चक्खायपाषकम्मं फासुएण वा अफासुएण वा एसणिज्जेण वा घात अणेसणिजेण वा असणपाण जाव किं कज्जइ ?, गोयमा! एगतसो से पावे कम्मे कज्जा नस्थि से कार नि- सू१२२ जरा कजह ॥ (सूत्रं ३३२)॥ 'समणेत्यादि, 'किंकाइति किं फलं भवतीत्यर्थः, 'एगंतसो'त्ति एकान्तेन तस्य श्रमणोपासकस्य, 'नस्थिय से'त्ति | नास्ति चैतद् यत् 'से'तस्य पापं कर्म 'क्रियते'भवति अमासुकदाने इवेति, 'बहुतरिय'त्ति पापकर्मापेक्षया "अप्पत-1 राए'त्ति अल्पतरं निर्जरापेक्षया, अयमर्थः-गुणवते पात्रायामासुकादिद्रव्यदाने चारित्रकायोपष्टम्भो जीवघातो व्यवहारतस्तच्चारित्रवाधा च भवति, ततश्च-चारित्रकायोपष्टम्भान्निर्जरा जीवधातादेव पापं कर्म, तत्र च स्वहेतुसामथ्योत्पापापेक्षया बहुतरा निर्जरा निर्जरापेक्षया चाल्पतरं पापं भवति, इह च विवेचका मन्यन्ते-असंस्तरणादिकारणत एवापासु | ॥३७३|| कादिदाने बहुतरा निर्जरा भवति नाकारणे, यत उक्तम्-"संथरणमि असुद्धं दोण्हविगेहंतदितयाणऽहियं । आउरदिहतेणं तं चेव हियं असंधरणे ॥१॥" इति, [निर्वाहेऽशुद्धं गृह्णददतोड़योरप्यहितं । आतुरदृष्टान्तेन तदेवासंस्तरणे माहितं ॥१॥] अन्ये त्वाः-अकारणेऽपि गुणवत्पात्रायामासुकादिदाने परिणामवशाद्वहतरा निर्जरा भवत्यल्पतरं च पाप 2 ४कम्मेंति, निर्विशेषणत्वात् सूत्रस्य परिणामस्य च प्रमाणत्वात् , आह च-"परमरहस्समिसीणं समत्तगणिपिडगझरिय 5555 ~188
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy