________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [३२९-३३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
%
C5%
प्रत सूत्रांक [३२९-३३१]
केसवाणिज्जेत्ति केशवज्जीवानां गोमहिषीस्त्रीप्रभृतिकानां विक्रयः रसवाणिज्जेत्ति मद्यादिरसविक्रयः 'विसवाणिज्जेपति विषस्योपलक्षणस्वाच्छखवाणिज्यस्याप्यनेनावरोधः, 'जतपीलणकम्मे'त्ति यन्त्रेण तिलेश्वादीनां यत्पीडनं तदेव कर्म ||
| यन्त्रपीडनकर्म 'निल्लंछणकम्मेत्ति निर्लाञ्छनमेव-चर्चितककरणमेव कर्म निलाञ्छनकर्म 'दवग्गिदावणय'त्ति दवाग्नेःदवस्य दापन-दाने प्रयोजकत्वमुपलक्षणत्वादानं च दवाग्निदापनं तदेव प्राकृतत्वाद् 'दवग्गिदावणया' 'सरदहतलायपरिसोसणय'त्ति सरसः-स्वयंसंभूतजलाशयविशेषस्य इदस्य-नद्यादिषु निम्नतरप्रदेशलक्षणस्य तडागस्य-कृत्रिमजला|शयविशेषस्य परिशोपर्ण यत्तत्तथा, तदेव प्राकृतत्वात् स्वार्थिकताप्रत्यये 'सरदहतलायपरिसोसणया' 'असईपोसणय'चि | दास्याः पोषणं तद्भाटीग्रहणाय, अनेन च कुर्कुटमार्जारादिक्षुद्रजीवपोषणमप्याक्षिप्तं दृश्यमिति, 'इचेते'त्ति 'इति' एवं-12
प्रकाराः 'एते' निर्ग्रन्थसत्काः 'सुफत्ति शुक्ला अभिन्नवृत्ता अमत्सरिणः कृतज्ञाः सदारम्भिणो हितानुबन्धाश्च 'मुक्का|भिजाइ यति 'शुक्लाभिजात्या' शुकप्रधानाः॥ अनन्तरं देवतयोपपत्तारो भवन्तीत्युक्तमथ देवानेव भेदत आह| 'कतिविहा णमित्यादि ॥ अष्टमशते पश्चमः ।। ८-५॥
%4%2591
दीप
अनुक्रम
[४०२
-४०४]
पञ्चमे श्रमणोपासकाधिकार उक्तः, षष्ठेऽप्यसावेवोच्यते, इत्येवंसम्बन्धस्यास्येदं सूत्रम्| समणोबासगस्स ण भंते ! तहारूचं समणं वा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कजति !, गोयमा ! एगंतसो निजरा कजइ नत्थि य से पावे कम्मे कजति । समणोवा
अत्र अष्टम-शतके पंचम-उद्देशक: समाप्त: अथ अष्टम-शतके षष्ठं-उद्देशक: आरभ्यते श्रमणोपासकस्य व्रत एवं तस्य भेदा:
~187