SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३२९ -३३१] दीप अनुक्रम [४०२ -४०४] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति:] शतक [८], वर्ग [-], अंतर- शतक [ - ], उद्देशक [५] मूलं [ ३२९-३३१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ॥ १७२ ॥ | दोषपरायणे इत्यर्थः आजीविकसमये वाऽधिकरणभूते द्वादशेति विशेषानुष्ठानत्वात् परिगणिता आनन्दादिश्रमणोपासकवदन्यथा बहवस्ते, 'ताले'त्ति ताठाभिधान एकः, एवं तालप्रलम्बादयोऽपि, 'अरिहंतदेवयाग' त्ति गोशालकस्य तत्कल्पनयाऽर्हत्वात्, 'पंचफलपडित'त्ति फलपञ्चकानिवृत्ताः, उदुम्बरादीनि च पञ्च पदानि पञ्चमीबहुवचनान्तानि प्रतिक्रा ४ न्तशब्दानुस्मरणादिति, 'अनिल्लेडिएहिं ति अवर्द्धितकैः 'अनकभिन्नहिं'ति अनस्तितः । 'एतेवि ताव एवं इच्छति' ॐ एतेऽपि तावद्विशिष्टयोग्यतात्रिकला इत्यर्थः एवमिच्छन्ति अमुना प्रकारेण वाञ्छन्ति धर्म्ममिति गम्यम्, 'किमंग पुणे'त्यादि, किं पुनर्ये इमे श्रमणोपासका भवन्ति ते नेच्छन्तीति गम्यम्?, इच्छन्त्येवेति, विशिष्टतरदेवगुरुप्रवचनसमाश्रि तत्वाचेषां, 'कम्मादाणाई'ति कर्माणि - ज्ञानावरणादीन्यादीयन्ते यैस्तानि कर्मादानानि, अथवा कर्माणि च तान्यादानानि च कर्मादानानि कर्महेतव इति विग्रहः, 'इंगाले' त्यादि, अङ्गारविषयं कर्म अङ्गारकर्म-अङ्गाराणां करणविक्रय स्वरूपम्, एवमग्निव्यापाररूपं यदन्यदपीष्टकापाकादिकं कर्म तदङ्गारकमच्यते, अङ्गारशब्दस्य तदन्योपलक्षणत्वात्, 'वणकम्मे 'ति वनविषयं कर्म वनकर्म्म- धनच्छेदन विक्रयरूपम्, एवं बीजपेषणाद्यपि, 'साडीकम्मे 'ति शकटानी वाहनघटन विक्रयादि 'भाडीकम्मे त्ति भाव्या-भाटकेन कर्म अन्यदीयद्रव्याणां शकटादिभिर्देशान्तरनयनं गोगृहादिसमदर्पणं वा भाटीकर्म्म 'फोडीकम्मे त्ति स्फोटि:-भूमेः स्फोटनं हलकुद्दालादिभिः सैव कर्म्म स्फोटीकर्म्म 'दंतवाणिज्जे ति दन्तानां - हस्तिविषाणानाम् उपलक्षणत्वादेषां चर्मचामरपूतिकेशादीनां वाणिज्यं क्रयविक्रयो दन्तवाणिज्यं 'लक्खवा| णिति लाक्षाया आकरे ग्रहणतो विक्रयः, एतच्च त्रससंसक्तिनिमित्तस्यान्यस्यापि तिलादेर्द्रव्यस्य यद्वाणिज्यं तस्योपलक्षणं, व्याख्या प्रज्ञप्तिः अभयदेवीयावृत्तिः Education Inte श्रमणोपासकस्य व्रत एवं तस्य भेदा: For Parts Only ~ 186~ ८ शतके उद्देशः ५ आजीविकोपास० सू ३३१ ॥ ३७२ ॥
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy