________________
आगम
[०५]
प्रत
सूत्रांक
[३२९
-३३१]
दीप
अनुक्रम
[४०२
-४०४]
[भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः ]
शतक [८], वर्ग [-], अंतर- शतक [-] उद्देशक [५] मूलं [ ३२९-३३१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
करणादि तथा मनसा भवेत् ॥ १ ॥ तदधीनत्वाद्वाक्तनुकरणादीनां अथवा मनःकरणं सावद्ययोगमननं प्रज्ञतं वीतरागैः ॥२ ॥ मनसा पुनः काराणं एष सावद्यं करोत्विति चिन्तयति कृते पुनः सुष्ठु कृतमित्यनुमतिर्भवति चिन्तयति ॥ ३ ॥ ] इह च पञ्चस्वणुव्रतेषु प्रत्येकं सप्तचत्वारिंशदधिकस्य भङ्गशतस्य भावाद् भङ्गकानां सप्त शतानि पञ्चत्रिंशदधिकानि भवन्तीति ॥ यत् स्थविरा आजीविकैः श्रमणोपासकगतं वस्तु पृष्टाः गौतमेन च भगवांस्तत्तावदुक्तम्, अथानन्तरोक्तशीलाः श्रमणोपासका एव भवन्ति न पुनराजी विकोपासकाः आजीविकानां गुणित्वेनाभिमता अपीति दर्शयन्नाह - 'एए खलु' इत्यादि, 'एते खलु' एत एवं परिदृश्यमाना निर्मन्यसत्का इत्यर्थः 'एरिसग'त्ति ईदृशकाः प्राणातिपातादिष्वतीतप्रतिक्रमणादिमम्तः, 'नो खलु'त्ति नैव 'एरिसगति उक्तरूपा उक्तार्थानामपरिज्ञानात् 'आजीविओवासय'त्ति गोशालक| शिष्यश्रावकाः ॥ अथैतस्यैवार्थस्य विशेषतः समर्थनार्थमाजीविकसमयार्थस्य तदुपासक विशेषस्वरूपस्य चाभिधानपूर्वक| माजीविकोपासकापेक्षया श्रमणोपासकानुत्कर्षयितुमाह-'आजीविए'त्यादि, आजीविकसमय:-गोशालक सिद्धान्तः तस्य 'अयमद्वे 'त्ति इदमभिधेयम्- 'अक्खीणपरिभोहणो सबै सत्त'त्ति अक्षीणं-अक्षीणायुष्कमप्रासुकं परिभुञ्जत इत्येवंशीला अक्षीणपरिभोगिनः, अथवा इन्प्रत्ययस्य स्वार्धिकत्वादक्षीणपरिभोगा- अनपगताहारभोगासक्तय इत्यर्थः 'सर्वे सत्त्वाः' असंयताः सर्वे प्राणिनः, यद्येवं ततः किम् ? इत्याह- 'से इंते'त्यादि, 'सेति ततः 'हंत' ति हत्वा लगुडादिना अभ्य|वहार्य प्राणिजातं 'छित्त्वा असिपुत्रिकादिना द्विधा कृत्वा 'भित्त्वा' शूलादिना भिन्नं कृत्वा 'लुत्वा' पक्षादिलोपनेन | 'विलुप्य' त्वचो विलोपनेन 'अपद्राव्य' विनाश्याहारमाहारयन्ति, 'तत्थ'त्ति 'तत्र' एवं स्थितेऽसंयतसत्त्ववर्गे हननादि
श्रमणोपासकस्य व्रत एवं तस्य भेदा:
For PanaPrata Use On
~ 185 ~