________________
आगम
[०५]
प्रत
सूत्रांक [३२९
-३३१]
दीप
अनुक्रम
[४०२
-४०४]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति:]
शतक [८], वर्ग [-], अंतर- शतक [ - ], उद्देशक [५] मूलं [ ३२९-३३१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञष्ठिः अभयदेवीया वृत्तिः १
॥३७॥
च त्रिविधं त्रिविधेनेति विकल्पमाश्रित्याक्षेपपरिहारौ वृद्धोक्तावेवम्- "न करेच्चाइतियं गिहिणो कह होइ देसविरयस्स १ । भन्नइ विसयस्स वहिं पडिसेहो अणुमईएवि ॥ १ ॥ केई भांति गिहिणो तिविहं तिविहेण नत्थि संवरणं । तं न जओ निद्दिद्वं इहेव सुत्ते विसेसेउं ॥ २ ॥ तो कह निज्जुत्सीए ऽणुमइनिसेहोत्ति ? सो सविसयंमि । सामन्ने वऽन्नत्थ उ तिविहं तिविहेण को दोसो ॥ ३ ॥” [न करोतीत्यादि त्रिकं गृहिणो देशविरतस्य कथं भवति ।। भण्यते विषयाद्वहिरनुमत्या अपि प्रतिषेधः ॥ १ ॥ केचिद्भणन्ति गृहिणस्त्रिविधं त्रिविधेन नास्ति संवरणं । तन्न यत इहैव सूत्रे विशिष्य निर्दिष्टम् ॥ २ ॥ तदा कथं नियुक्तावनुमतिनिषेध १ इति, स स्वविषये । सामान्ये वा, तथा चान्यत्र विशेषे वा त्रिविधं त्रिविधेन स्यात् को | दोषः १ ॥ ३ ॥ ] इह च 'सविसयंमि' ति स्वविषये यथानुमतिरस्ति 'सामने व' ति सामान्ये वाऽविशेषे प्रत्याख्याने |सति 'अण्णस्थ उ'त्ति विशेषे स्वयंभूरमण जलधिमत्स्यादौ “पुत्ताइसंतइनिमित्तमेत्तमेगारसिं पवण्णस्स । जयंति केइ गिहिणो | दिक्खाभिमुहस्स तिविहंपि ॥ १ ॥ [ पुत्रादिसन्ततिनिमित्तमात्रमेकादश प्रतिमां प्रपन्नस्य गृहिणस्त्रिविधं त्रिविधेन | केचित् जल्पन्ति दीक्षाभिमुखस्य ॥ १ ॥ ] यथा च त्रिविधं त्रिविधेनेत्यत्राक्षेपपरिहारौ कृतौ तथाऽन्यत्रापि कार्यों पत्रानुमतेरनुप्रवेशोऽस्तीति । अथ कथं मनसा करणादि १, उच्यते, यथा वाक्काययोरिति, आह च - "आह कहं पुण मणसा करणं कारावणं अणुमई य ? । जह वहतणुजोगेहिं करणाई तह भवे मणसा ॥ १ ॥ तयहीणत्ता वइतणुकरणाईणं च अहव मणकरणं । सावज्जजोगमणर्ण पक्ष तं वीयरागेहिं ॥ २ ॥ कारावण पुण मणसा चिंते करेड एस साव। चिंतेई य कए उण सुहु कथं अणुमई होइ ॥ ३ ॥” इति [आह कथं पुनर्मनसा करणं कारापणमनुमतिश्च । यथा वाक्तनुयोगाम्यां
can Internation
श्रमणोपासकस्य व्रत एवं तस्य भेदा:
For Parts Only
~ 184 ~
८ शतके
उद्देशः ५ श्रमणोपा
सकमत भङ्गाः २३१
॥ ३७१ ॥