________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [३२९-३३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२९-३३१]
व्याख्या- इक्खमाणे इत्यस्य च स्थाने 'पचक्खावेमाणे त्ति दृश्यते, तत्र च प्रत्याख्याता स्वयमेव प्रत्याख्यापर्यश्च गुरुणा हेतुकी शतके
प्रज्ञप्तिः प्राणातिपातप्रत्याख्यानं गुरुणाऽऽत्मानं मायन्नित्यर्थ इति, 'तीत'मित्यादि, 'तीतम्' अतीतकालकृतं प्राणातिपातं || उद्देशा ५ अभयदेवी- प्रतिक्रामति'ततो निन्दाद्वारेण निवर्तत इत्यर्थः 'पडप्पन'ति प्रत्युत्पन्नं-वर्तमानकालीनं प्राणातिपातं 'संवृणोति' न आजीविया वृत्तिः१
करोतीत्यर्थः 'अनागतं भविष्यत्कालविषयं 'प्रत्याख्याति'न करिष्यामीत्यादि प्रतिजानीते ॥'तिविहं तिविहेण मित्यादि, कोपासकाः इह च नव विकल्पास्तत्र गाथा-"तिन्नि तिया तिन्नि दुया तिन्नि य एक्का हवंति जोगेसु । तिदुएक तिदुएक तिदुएक चेव 8
है. देवेलोकाः १३७०॥ करणाई॥१॥"[त्रयस्त्रिकास्त्रयो द्विकात्रयश्चैकका भवन्ति योगेषु । त्रयो द्वावेक त्रयो द्वावेकं त्रयो द्वावेकं चैव कर-
सू३३०
३३३ णानि ॥१॥] एतेषु च विकल्पेष्वेकादयो विकल्पा लभ्यन्ते, आह च-"एगो तिन्नि य तियगा दो नवगा तह य तिन्नि | श्रमणोपानव नव य । भंगनवगस्स एवं भंगा एगणपन्नासं ॥१॥[एकश्च त्रयस्त्रिका द्वौ नवकी तथा च त्रयो नव नव च । भज- 8 सकातनवकस्यैवं भङ्गा एकोनपश्चाशत् ॥१॥] व्रतेषु ७३५ स्थापना चेयम्-२३३/२२२योगाः तत्र 'तिविहं तिविहेणं'ति भङ्गार |'त्रिविध' त्रिप्रकारं करणकारणानुमतिभेदात् प्राणातिपातयोगमिति ३२१ ३२३३२१ कर गम्यते, 'त्रिविधेन' मनोवचन
कायलक्षणेन करणेन प्रतिक्रामति,ततो निन्दनेन विरमति, तिविहं दुवि- २९१५९१ ७हेण ति त्रिविधं बधकरणादिहै| भेदात् 'द्विविधेन' करणेन मनःप्रभृतीनामेकतरवर्जिततयेन,'तिविहं एगविहेण ति त्रिविधं तथैव 'एकविधेन' मनःप्र
॥३७०॥ भृतीनामेकतमेन करणेनेति 'दुविहं तिविहेर्ण द्विविध' कृतादीनामन्यतमद्वयरूपं योग 'त्रिविधेन' मनःप्रभृतिकरणेन, एवमन्येऽपि, 'तिविहं तिविहेणं पडिक्कममाणे इत्यादि न करोति' न स्वयं विदधाति अतीतकाले प्राणातिपातं, मनसा
दीप
अनुक्रम
[४०२
-४०४]
श्रमणोपासकस्य व्रत एवं तस्य भेदा:
~182