SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३२९ -३३१] दीप अनुक्रम [४०२ -४०४] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः] शतक [८], वर्ग [-], अंतर- शतक [ - ], उद्देशक [५] मूलं [ ३२९-३३१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः णमुदए ८ अणुवालए ९ संखवालए १० अयंबुले ११ कायरए २२, चेते दुवालसमाजीवियोवासगा अरिहंत| देवतागा अम्मापि सुस्सु सगा पंचफलपडिता, तंजा-उबरेहिं वडेहिं बोरेहिं सतरेहिं पिलंखहिं, पठंडुल्ह| सणकंदमूलविषञ्जगा अणिलुंछिएहिं अणकभिन्नहिं गोणेहिं तसपाणविवज्जिएहिं चित्तेहिं वित्तिं कप्पेमाणे बिहरंति, एएवि ताव एवं इच्छंति, किमंग पुण जे इमे समणोवासगा भवंति जेर्सि नो कप्पंति इमाई पन्नरस | कम्मादाणाई सयं करेत्तए वा कारवेत्तए वा करेंतं वा अन्नं न समणुजाणेत्तए, तंजहा - इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दंतवाणिज्ये लक्खवाणिजे केसवाणिज्जे रसवाणिजे विसवाणिज्जे जंतपीलणकम्मे निलंछणकम्मे दवग्गिदावणया सरदहत लायपरिसोसणया असतीपोसणया, इथेते समणोवासगा सुका सुकाभिजातीया भविया भवित्ता कालमासे का किया अन्नयरेसु देवलोएस देवत्ताए उववन्तारो भवति ॥ ( सू ३३०) कतिविहा णं भंते ! [देवा] देवलोगा पण्णत्ता ?, गोयमा ! चउच्चिहा देवलोगा पण्णत्ता तंजा-भवणवासिवाणमंतर जोइसवेमाणिया, सेवं भंते २ ॥ ( सूत्रं ३३१ ) | अट्टमसयरस पंचमो ॥ ८-२ ॥ 'समणोवासयस्स नं'ति तृतीयार्थत्वात् षष्ठ्याः श्रमणोपासकेनेत्यर्थः सम्बन्धमात्रविवक्षया वा पष्ठीयं, 'पुवामेव'त्ति प्राक्कालमेव सम्यक्त्वप्रतिपत्तिसमनन्तरमेवेत्यर्थः 'अपञ्चखाए'त्ति न प्रत्याख्यातो भवति, तदा देश विरतिपरिणामस्याजातत्वात्, ततश्च 'से णं'ति श्रमणोपासकः 'पश्चात्' प्राणातिपातविरतिकाले 'पचाइक्खमाणे ति प्रत्याचक्षाणः प्राणा| तिपातमिति गम्यते किं करोति । इति प्रश्नः, वाचनान्तरे तु 'अपञ्चकखाए' इत्यस्य स्थाने 'पञ्चखाए'त्ति दृश्यते 'पच्चा Educatun Intentration For Parts Only ~ 181 ~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy