SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [३२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३२८] दीप अनुक्रम [४०१] व्याख्या- त्ति स्वापतेयं द्रव्यम् , एतस्य च पदत्रयस्य कर्मधारयः, अथ यदि ताण्डमभाण्ड भवति तदा कथं स्वकीयं तद्गवेषयति ? शतके प्रज्ञप्तिः इत्याशवाह-'ममत्ते'त्यादि, परिग्रहादिविषये मनोवाकायानां करण कारणे तेन प्रत्याख्याते ममत्वभावः पुनः-हिर-13 उद्देश: अभयदेवी- ण्यादिविषये ममतापरिणामः पुनः 'अपरिज्ञात: अप्रत्याख्यातो भवति, अनुमतेरप्रत्याख्यातत्वात् , ममत्वभावस्य । श्रमणोपा-- या वृत्तिः चानुमतिरूपत्वादिति ।। 'केह जायं चरेजति कश्चिद् उपपतिरित्यर्थः 'जायां भार्या 'चरेत्' सेवेत, 'सुण्ह'त्ति स्नुषा-2 सकवतपुत्रभार्या 'पेजबंधणे'त्ति प्रेमैव-प्रीतिरेव बन्धनं प्रेमवन्धनं तत्पुनः 'से' तस्य श्राद्धस्याव्यवच्छिन्नं भवति, अनुमते-18 भाः ॥३६८० सू३२९ ४ारप्रत्याख्यातत्वात् प्रेमानुबन्धस्य चानुमतिरूपत्वादिति ॥ | समणोवासगस्स णं भंते ! पुषामेव थूलए पाणाइवाए अपचक्खाए भवद से णं भंते ! पच्छा पच्चाइक्खमाणे | किं करेति', गोयमा ! तीयं पडिकमइ पटुप्पन्नं संवरेइ अणागयं पञ्चक्खाति॥तीयं पडिकममाणे किं तिविह ६ तिषिहेणं पडिफमति १ तिविहं दुविहेणं पडिकमति २ तिविहं एगविहेणं पडिकमति ३ दुविहं तिविहेणं पडि कमति ४ दुविहं दुविहेणं पडिकमति ५ दुविहं एगविहेणं पडिक्कमति ६ एकविहं तिविहेणं परिशमति ७ एकविहं दुबिहेणं पडिक्कमति ८ एक्कविहं एगविहेणं पडिक्कमति ९, गोयमा ! तिविहं तिबिहेणं पडिकमति तिविहं दुविहेण वा पडिक्कमति तं चेव जाव एकविहं वा एक्कविहेणं पडिकमति, तिविहं वातिविहेणं पडिक्कममाणे न करेति न कारवेति करेंतं णाणुजाणइ मणसा वयसा कायसा १,तिविहं दुविहेणं पडिन कामका०३६८॥ करेंतं नाणुजाणइ मणसा वयसा २, अहवा न करेइ न का० करतं नाणुजा मणसा कायसा ३, महन श्रमणोपासकस्य व्रत एवं तस्य भेदा: ~178~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy