________________
आगम
[०५]
प्रत
सूत्रांक
[३२८]
दीप
अनुक्रम [४०१]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः]
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [५], मूलं [३२८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
|णमित्यादि, 'सामाइयक उस्स' सि कृतसामायिकस्य प्रतिपन्नाद्यशिक्षाव्रतस्य श्रमणोपाश्रये हि श्रावकः सामायिकं प्रायः प्रतिपद्यते इत्यत उक्तं श्रमणोपाश्रये आसीनस्येति, 'केइ'त्ति कश्चित्पुरुषः 'भंडं'ति वस्त्रादिकं वस्तु गृहवर्त्ति साधूपाश्रय[वर्त्ति वा 'अवहरेज'ति अपहरेत् 'से' ति स श्रमणोपासकः 'तं भंड'ति तद्-अपहृतं भाण्डम् 'अणुगत्रे समाणे' ति सामायिकपरिसमाध्यनन्तरं गवेषयन् 'सभंडे 'ति स्वकीयं भाण्डं 'परायगं'ति परकीयं वा ?, पृच्छतोऽयमभिप्रायः-स्वसम्बन्धित्वात्तत्स्वकीयं सामायिकप्रतिपत्तौ च परिग्रहस्य प्रत्याख्यातत्वादस्वकीयमतः प्रश्नः, अत्रोत्तरं 'सभंड' ति स्वभाण्डं, | 'तेहिं 'ति तैर्विवक्षितैर्यथाक्षयोपशमं गृहीतैरित्यर्थः, 'सीले 'त्यादि, तत्र शीलव्रतानि - अणुव्रतानि गुणा - गुणव्रतानि विर| मणानि - रागादिविरतयः प्रत्याख्यानं - नमस्कारसहितादि पौषधोपवासः - पर्वदिनोपवसनं तत एषां द्वन्द्वोऽतस्तैः, इह च शीलतादीनां ग्रहणेऽपि सावद्ययोगविरत्या विरमणशब्दोपात्तया प्रयोजनं तस्या एव परिग्रहस्यापरिग्रहता निमित्तत्वेन | भाण्डस्याभाण्टताभवन हेतुत्यादिति 'से भंडे अभंडे भवद्दत्ति 'तत्' अपहृतं भाण्डमभाण्डं भवत्यसंव्यवहार्यत्वात् ॥ 'से केणं'ति अथ केन 'खाइ णं'ति पुनः 'अद्वेणं'ति अर्थेन हेतुना 'एवं भवति एवंभूतो मनःपरिणामो भवति'नो मे हिरन्ने' इत्यादि, हिरण्यादिपरिग्रहस्य द्विविधं त्रिविधेन प्रत्याख्यातत्वात्, उक्तानुकार्थानुसङ्ग्रहेणाह - 'नो मे' इत्यादि धनं-गणिमादि गवादि वा कनकं प्रतीतं रत्नानि - कर्केतनादीनि मणय:- चन्द्रकान्तादयः मौक्तिकानि शङ्खाश्थ | प्रतीताः शिलाप्रवालानि-विद्रुमणि, अथवा शिला-मुक्ताशिलाद्याः प्रवालानि विदुमाणि रक्तरलानि-पद्मरागादीनि तत एषां द्वन्द्वस्ततो विपुलानि - धनादीन्यादिर्यस्य स तत्तथा 'संत'त्ति विद्यमानं 'सार'त्ति प्रधानं 'सावएज्ज'
Education Internation
For Plata Lise Only
~ 177 ~