________________
आगम
[०५]
प्रत
सूत्रांक
[३२७]
दीप
अनुक्रम [४००]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [४], मूलं [ ३२७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५]
'एवं किरियापयति, 'एवम्' एतेन क्रमेण क्रियापदं प्रज्ञापनाया द्वाविंशतितमं तत्रं 'काइया अहिगरणिया | पाओसिया पारियावणिया पाणाश्वायकिरिया' इत्यादि, अन्तिमं पुनरिदं सूत्रमत्र 'एयासि णं भंते! आरंभियाणं परिगहियाणं अपञ्चक्खाणियाणं मायावत्तियाणं मिच्छादंसणवत्तियाण य कयरे२हिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया वा ?, गोयमा ! सवत्थोवा मिच्छादंसणवत्तियाओ किरियाओ' मिथ्यादृशामेव तद्भावात्, 'अप्पञ्चक्खाणकिरियाओ विसेसाहियाओ' मिथ्यादृशामविरत सम्यग्दृशां च तासां भावात्, 'परिग्गहियाओ विसेसाहियाओ' पूर्वोक्तानां देशविरतानां च तासां भावात् 'आरंभियाओ किरियाओ विसेसाहियाओ' पूर्वोक्तानां प्रमत्तसंयतानां च तासां भावात्, 'मायावत्तियाओ विसेसाहियाओ' पूर्वोक्तानामप्रमत्तसंयतानां च सद्भावादिति एतदन्तं चेदं वाच्यमिति दर्शयन्नाह - 'जावे'त्यादि, इह गाथे- "मिच्छापञ्चक्खाणे परिग्गहारंभमायकिरियाओ। कमसो मिच्छा अविरयदेसपमत्त| प्यमत्ताणं ॥ १ ॥ मिच्छत्तबत्तियाओ मिच्छदिडीण चेव तो थोया । सेसाणं एक्केको वहुइ रासी तओ अहिया ॥ २ ॥” | इति ॥ [ गतार्थे पूर्वोक्तेन ] ॥ अष्टमशते चतुर्थोद्देशकः ॥ ८-४ ॥
क्रियाधिकारात्पञ्चमोदेशके परिग्रहादिक्रियाविषयं विचारं दर्शयन्नाह -
रायगिहे जाव एवं वयासी आजीविया णं भंते ! धेरे भगवंते एवं वपासी समणोवासगस्स णं भंते ? | सामाइयकडस्स समणोवस्सए अच्छमाणस्स केइ भंडे अवहरेजा से णं भंते । तं भंडं अणुगवेसमाणे किं
Education Internation
अत्र अष्टम- शतके चतुर्थ उद्देशकः समाप्तः अथ अष्टम- शतके पंचम उद्देशक: आरभ्यते
"भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
For Par Use Only
~ 175 ~
waryra