________________
आगम [०५]]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [३,४], मूलं [३२६,३२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२६, ३२७]
व्याख्या रतप्रभा तावदनेन प्रकारेण व्यवस्थितेति विनेयजनानुग्रहाय लिख्यते, स्थापना चेयम्प्रज्ञप्ति अभयदेवी
द एवमवस्थितायां यानि प्रान्तेषु व्यवस्थितानि तदध्यासितक्षेत्रखण्डानि तानि तथाविधवियावृत्तिः१
शिष्टैकपरिणामयुक्तत्वाच्चरमाणि, यत्पुनर्मध्ये महद् रसप्रभाकान्त क्षेत्रखण्डं तदपि तथा
विधपरिणामयुक्तत्वादचरमं तदुभयसमुदायरूपा चेयमन्यथा तदभावप्रसङ्गात्, प्रदे॥६६॥ शपरिकल्पनायां तु चरमान्तप्रदेशाचाचरमान्तप्रदेशाच, कथं , ये बाह्यखण्डप्रदेशास्ते
परमान्तप्रदेशाः ये च मध्यखण्डप्रदेशास्तेऽचरमान्तप्रदेशा इति, अनेन चैकान्तदुर्णयनिरासप्रधानेन निर्वचनसूत्रेणावयवावयविरूपं वस्त्वित्याह, तयोश्च भेदाभेद इति । एवं शर्करादिष्वपि, अथ कियडूरं तद्वाच्यम् ? इत्याह-'जावे'त्यादि, ये वैमानिकभवसम्भवं स्पर्श न लप्स्यन्ते पुनस्तत्रानुत्पादेन मुक्तिगमनाते वैमानिकाः स्पर्शचरमेण चरमाः, ये तु तं पुनर्लप्स्यन्ते ते त्वचरमा इति ।। अष्टमशते तृतीयः॥८-३॥
1८शतके | उद्देशः३ चरमादिः सू ३२६ काविक्या
दयः सू३२७
दीप अनुक्रम [३९९, ४००]
CASCECACAREER
अनन्तरोद्देशके पैमानिका उक्तास्ते च क्रियावन्त इति चतोंद्देशके ता सच्यन्ते, तत्र च 'रायगिहे'इत्यादिसूत्रम्
रायगिहे जाच एवं वयासी-कति णं भंते ! किरियाओ पन्नत्ताओ? गोयमा ! पंच किरियाओ पन्नत्ताओ, तंजहा-काइपा अहिगरणिया, एवं किरियापदं निरवसेसं भाणिपर्व जाच मायावत्तियाओ किरियाओ विसे-|| साहियाओ, सेवं भंते ! सेवं भंतेत्ति भगवं गोयमे०॥ (सूत्रं ३२७)॥८-४॥
॥३६॥
अत्र अष्टम-शतके तृतीय-उद्देशक: समाप्त: अथ अष्टम-शतके चतुर्थ-उद्देशकः आरभ्यते
~174.