________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-, अंतर्-शतक [-], उद्देशक [३], मूलं [३२६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३२६]
*5454545556456565%
गोयमा ! इमा ण रयणप्पभापुढवी नो चरिमा नो अचरिमा नो चरिमाई नो अचरिमाई नो चरिमंतपएसा नो अचरिमतपएसा नियमा अचरिमं चरमाणि य चरिमंतपएसा य अचरिमंतपएसा य' इत्यादि, तत्र किं चरिमा अचरिमा
इत्येकवचनान्तः प्रश्नः 'चरिमाइं अचरिमाई' इति बहुवचनान्तः प्रश्ना, 'चरिमंतपएसा अचरिमंतपएस'त्ति चरिमाठाण्येवान्तवत्तित्वादन्ताश्चरिमान्तास्तेषां प्रदेशा इति समासः, तथाऽचरममेवान्तो-विभागोऽचरमान्तस्तस्य प्रदेशा अचर-2
मान्तप्रदेशाः, 'गोयमा ! नो चरिमा नो अचरिमा' चरमत्वं ह्येतदापेक्षिकम् , अपेक्षणीयस्याभावाच कथं चरिमा भवि&|| यति , अचरमत्वमप्यपेक्षयैव भवति ततः कथमन्यस्यापेक्षणीयस्याभावेऽचरमत्वं भवति , यदि हि रत्नप्रभाया मध्येऽन्यास | पृथिवी स्यात्तदा तस्याश्चरमत्वं युज्यते, न चास्ति सा, तस्मान्न चरमासौ, तथा यदि तस्या वाह्यतोऽन्या पृथिवी स्यात्तदा
तस्था अचरमत्वं युज्यते न चास्ति सा तस्मानाचरमाऽसाविति, अयं च वाक्यार्थोऽत्र-किमियं रक्षप्रभा पश्चिमा उत | मध्यमा ? इति, तदेतद्वितयमपि यथा न संभवति तथोक्तम् , अथ 'नो चरिमाई नो अचरिमाईति कथं ?, यदा & तस्याश्चरमव्यपदेशोऽपि नास्ति तदा चरमाणीति कथं भविष्यति ?, एवमचरमाण्यपि, तथा 'नो चरिमंतपएसा नो
अचरिमंतपएस'त्ति, अत्रापि चरमत्वस्याचरमत्वस्य चाभावात्तत्प्रदेशकल्पनाया अप्यभाव एवेत्यत उक्त-नो चरिमान्त
प्रदेशा नोअचरिमान्तप्रदेशा रसप्रभा इति, किं तर्हि 'नियमात् नियमनाचरम च चरमाणि च, एतदुक्तं भवति-अव-131 ४ाश्यतयेयं केवलभङ्गवाच्या न भवति, अवयवावयविरूपत्वादसङ्ख्येयप्रदेशावगाढत्वाद्यधोक्तनिर्वचनविषयैवेति, तथाहि
दीप अनुक्रम [३९९]
~173