________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३२४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
-
प्रत सूत्रांक
[३२४]
रु
किं तं बहुबीयगा ?, बहुबीयगा अणेगविहा पण्णत्ता, तंजहा-अस्थियतेंदुकविहे अंबाडगमाउलुंगबिल्ले य । आमलगफण| सदाडिम आसोडे उंबरवडे य ॥१॥" इत्यादि । अन्तिम पुनरिदं सूत्रमत्र-"एएसिं मूलावि असंखेजजीविया कंदावि
खंधावि तयावि सालावि पवालावि, पत्ता पत्तेयजीविया पुष्फा अणेगजीविया फला बहुवीयग"त्ति, एतदन्तं चेदं वाच्य|| मिति दर्शयन्नाह-'जावेत्यादि । अथ जीवाधिकारादिदमाह| अह भंते ! कुम्मे कुम्मावलिया गोहे गोहावलिया गोणे गोणावलिया मणुस्से मणुस्सायलिया महिसे । महिसावलिया एएसिणं दुहा वा तिहा या संखेज्जहावि छिन्नाणं जे अंतरा तेवि गं तेहिं जीवपएसेहिं फुडा , हंता फुडा । पुरिसे णं भंते ! (जं अंतरं) ते अंतरे हत्षेण वा पादेण वा अंगुलियाए वा सलागाए वा कटेण रवा कलिंचेण वा आमुसमाणे वा संमुसमाणे वा आलिहमाणे वा विलिहमाणे वा अन्नयरेण वा तिक्खेणं
सत्यजाएणं आछिदमाणे चा विञ्छिदमाणे वा अगणिकाएणं वा समोडहमाणे तेर्सि जीवपएसाणं | किंचि आवाई वा विवाहं वा उपायइ छविच्छेदं वा करेइ , णो तिणढे समढे, नो खलु तस्थ सत्थं
संकमइ ॥ (सूत्रे ३२५)॥ है 'अहे'त्यादि, 'कुम्मे त्ति 'कूर्मः' कच्छपः 'कुम्मावलिय'त्ति 'कूर्मावलिका' कच्छपपशिः 'गोहे'त्ति गोधा सरीसप
विशेषः 'जं अंतरन्ति यान्यन्तरालानि ते अंतरेंचि तान्यन्तराणि 'कलिंचेण वत्ति क्षुद्रकाष्ठरूपेण 'आमुसमाणे
दीप अनुक्रम [३९७]
~171