________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :]
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३२४]
व्याख्या- जजीविया अर्णतजीविया । से किं तं संखेजजीविया, संखे. अणेगविहा पण्णत्ता, तंजहा-ताले तमाले शतके प्रज्ञप्तिः तकलि तेतलि जहा पन्नवणाए जाव नालिएरी, जे यावन्ने तहप्पगारा, सेत्तं संखेजजीविया । से कितं असं- उद्देशा अभयदेवी- खेजजीविया ?, असंखेजजीविया दुविहा पण्णत्ता, तंजहा-एगढिया य बहुबीयगा य । से किं तं एगडिया, संख्यातयावृत्तिः||||२ अणेगविहा पण्णता, तंजहा-निबंधजंबू० एवं जहा पन्नवणापए जाव फला बहुवीयगा, सेतं बहुपी
जीविताद्या
वृक्षाः यगा, सेतं असंखेजजीविया । से किं तं अणंतजीविया , अणंतजीविया अणेगविहा पण्णत्ता, ॥२६॥ तंजहा-आलुए मूलए सिंगवेरे, एवं जहा सत्तमसए जाव सीउण्हे सिउंढी मुसुंढी, जे यावन्ने त०, सेत्तं
सू१२४ अणंतजीविया ॥ (सूत्रं ३२४)॥
'कईत्यादि, संखेजजीविय'सि सङ्ख्याता जीवा येषु सन्ति ते सङ्ख्यातजीविकाः, एवमन्यदपि पदद्वयं, 'जहा पन्न-||४|| |वणाए'त्ति यथा प्रज्ञापनायां तथाऽनेदं सूत्रमध्येयं, तत्र चैवमेतत्-'ताले तमाले तकलि तेतलि साले य सालकल्लाणे ||
सरले जायइ केयर कंदलि तह चम्मरुक्खे य॥१॥ भुयरुक्खे हिंगुरुक्खे लवंगरुक्खे य होइ बोजवे । पूयफली खजूरी || | बोद्धवा नालिएरीय ॥२॥" 'जे यावन्ने तहप्पगारे ति ये चाप्यन्ये तथाप्रकारा वृक्षविशेषास्ते समातजीविका इति ||
॥३६४ प्रक्रमः । 'एगडिया य'त्ति एकमस्थिक-फलमध्ये बीजं येषां ते एकास्थिकाः 'बहुवीयगा यत्ति बहूनि बीजानि फलमध्ये || मायेषां ते बहुबीजका:-अनेकास्थिकाः 'जहा पनवणापए'त्ति यथा प्रज्ञापनाण्ये प्रज्ञापनाप्रथमपदे तथाऽनेदं सूत्रमध्येय, II
तच्चैवं-"निबंधजंबुकोसंबसालअंकोल्लपीलुसल्या । सल्लइमोयइमालुय बउलपलासे करंजे य ॥१॥" इत्यादि । तथा “से 8
दीप अनुक्रम [३९७]
CHAKKA
SOCTOCHAKRUA5
JAIRTELILAEOnmama
~170