________________
आगम
[०५]
प्रत
सूत्रांक
[३२२
३२३]
दीप
अनुक्रम
[३९५
-३९६]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः]
शतक [८], वर्ग [-], अंतर- शतक [ - ], उद्देशक [२], मूलं [ ३२२-३२३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
पज्जबेऽगारो । ते तस्स सपजाया सेसा परपज्जवा तस्स ॥ २॥ त्ति [ तद् एकैकमक्षरं स्वपर्यायभेदतो भिन्नं तत् पुनः सर्वद्र प्रज्ञष्ठिः व्यपर्याय राशिप्रमाणं ज्ञातव्यम् ॥ १ ॥ यान् पर्यवान् लभते केवलोऽकारः सवर्णसहितञ्चाथ ते तस्य स्वपर्यायाः शेषा अभयदेवी - ४ स्तस्य परपर्यायाः ॥ २ ॥] एवं चाक्षरात्मकत्वेनाक्षरपर्यायोपेतत्वादनन्ताः श्रुतज्ञानस्य पर्याया इति, 'एवं जाव'त्तिया वृत्तिः १ करणादिदं दृश्यं - 'केवइया णं भंते ! ओहिनाणपज्जवा पत्ता?, गोयमा ! अनंता ओहिनाणपजवा पत्ता । केवइया ॥३६॥ * भंते! मणपज्जवनाणपज्जवा पत्ता १, गोयमा ! अनंता मणपज्जवनाणपज्जवा पण्णत्ता । केवइया णं भंते! केवलनाणपजवा पन्नत्ता ?, गोयमा ! अनंता केवलनाणपजवा पन्नत्ता' इति, तत्रावधिज्ञानस्य स्वपर्याया येऽवधिज्ञानभेदाः भवप्रत्ययक्षायोपशमिकभेदात् नारकतिर्यगूमनुष्यदेव रूपतत्स्वामिभेदाद् असङ्ख्यात भेदतद्विषयभूत क्षेत्रकालभेदाद् अनन्तभेदतद्विषयद्रव्यपर्यायभेदादविभागपलिच्छेदाच्च ते चैवमनन्ता इति, मनःपर्यायज्ञानस्य केवलज्ञानस्य च स्वपर्याया ये स्वाम्यादिभेदेन स्वगता विशेष्यास्ते चानन्ता अनन्तद्रव्यपर्यायपरिच्छेदापेक्षयाऽविभागपरिच्छेदापेक्षया वेति, एवं मत्यज्ञाना| दित्रयेऽप्यनन्तपर्यायत्वमूह्यमिति । [ ग्रन्थाग्रम् ८००० ] अथ पर्यवाणामेवात्पबहुत्वनिरूपणायाह - 'एएसि ण' मित्यादि, इह च स्वपर्यायापेक्षयैर्वेषामल्पबहुत्वमवसेयं, स्वपरपर्यायापेक्षया तु सर्वेषां तुल्यपर्यायत्वादिति, तत्र सर्वस्तोका मनःपर्यायज्ञानपर्यायास्तस्य मनोमात्रविषयत्वात्, तेभ्योऽवधिज्ञानपर्याया अनन्तगुणाः, मनःपयायज्ञानापेक्षयाऽवधिज्ञानस्य द्रव्यपर्यायतोऽनन्तगुण विषयत्वात्, तेभ्यः श्रुतज्ञानपर्याया अनन्तगुणाः, ततस्तस्य रूप्यरूपिद्रव्यविषयत्वेनानन्तगुणविषयस्त्वात्, ततोऽप्याभिनिबोधिकज्ञानपर्याया अनन्तगुणाः, ततस्तस्याभिलाप्यानभिलाप्यद्रव्यादिविषयत्वेनानन्तगुणविषय
Education Internationa
For Park Use Only
~ 168~
८ शतके
उद्देशः श् ज्ञानाज्ञानपर्यायाः
सू ३२३
॥ ३६३||