________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२२३२३]
द्वितीयस्यैव तं जघन्येतरं भेदमुपदर्शयितुमिदमाह-'तत्थ णं जे से साइए' इत्यादि, तत्र च 'जहन्नेणं अंतोमुहत्तं ति | आय ज्ञानद्वयमाश्रित्योतं, तस्यैव जघन्यतोऽन्तर्मुहर्तमानत्वात् , तथा 'उक्कोसेणं छावडिं सागरोबमाई साइरेगाई'ति यदुक्तं तदाचं ज्ञानत्रयमाश्रित्य, तस्य हि उत्कर्षेणैतावत्येव स्थितिः, सा चैवं भवति-"दो वारे विजयाइस गयस्स तिनचुए अहव ताई। अइरेगं नरभवियं णाणाजीवाण सबर्द्ध ॥१॥"[विजयादिषु द्विरच्युते त्रिर्गतस्य अथ तानि नरभ-13 विकातिरेकाणि नानाजीवानां सर्वाद्धां ॥१॥] 'आभिणिनोहिये'त्यादि सूचामात्रम्, एवं चैतद्रष्टव्यम्-'आभिणि-II |बोहियणाणी णं भंते ! आभिणिवोहियनाणित्ति कालओ केवञ्चिरं होइ ? ति 'एवं नाणी आभिणियोहियनाणी'त्यादि
अयमर्थः-एव मित्यनन्तरोकेन 'आभिणिचोहिए'त्यादिना सूत्रक्रमेण ज्ञान्याभिनिवोधिकज्ञानिश्रुतज्ञान्यवधिज्ञानि| मनःपर्यवज्ञानिकेवलज्ञान्यज्ञानिमत्यज्ञानिश्रुताज्ञानिविभङ्गज्ञानिनां संचिटुणे'ति अवस्थितिकालो यथा कायस्थिती। प्रज्ञापनाया अष्टादशे पदेऽभिहितस्तथा वाच्यः, तत्र ज्ञानिनां पूर्वमुक्त एवावस्थितिकालः, यच्च पूर्वमुक्तस्याप्यतिदेशतः पुनर्भणनं तदेकप्रकरणपतितत्वादित्यवसेयम् , आभिनिवोधिकज्ञानादिद्वयस्य तु जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु सातिरे-12 काणि पट्षष्टिः सागरोपमाणि, अवधिज्ञानिनामप्येवं, नवरं जपम्यतो विशेषः, स चायम्-'ओहिनाणी जहनेणं एक समय र कथं , यदा विभजज्ञानी सम्यक्त्वं प्रतिपद्यते तत्प्रथमसमय एच विभङ्गमवधिज्ञानं भवति तदनन्तरमेव च तत् प्रतिपतति तदा एक समयमवधिर्भवतीत्युच्यते । 'मणपजवनाणी णं भंते ! पुच्छा, गोयमा । जहन्नेणं एकं समयं उक्कोसेणं |देसूणा पुषकोडी, कथं, संयतस्याप्रमत्ताद्धायां वर्तमानस्य मनःपर्यवज्ञानमुत्पर्य तत उत्पत्तिसमयसमनन्तरमेव विनष्ट
दीप अनुक्रम [३९५-३९६]
~163