________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२२३२३]
व्याख्या- चेत्येवमेकं समयं, तथा घरणकाल उत्कृष्टो देशोना पूर्वकोटी, तत्प्रतिपत्तिसमनन्तरमेव च यदा मनःपर्यवज्ञानमुत्पन्नमाप्रज्ञप्तिः
HT- Cशतके जन्म चानुवृत्तं तदा भवति मनःपर्यषस्योत्कर्षतो देशोना पूर्वकोटीति । केवलनाणी णं पुच्छा, गोयमा ! साइए अपजव-| अभयदेवी
Fउद्देशः२ या वृत्तिा
सिप, अशाणी महअन्नाणी सुयअन्नाणी णं पुच्छा, गोयमा ! अनाणी महअन्नाणी सुयअन्नाणी य तिषिहे पन्नते, तंजहा- ज्ञानाज्ञान
अणाइए या अपज्जवसिए अभध्यानां १ अणाइए वा सपज्जवसिए भव्यानां २ साइए वा सपज्जवसिए प्रतिपतितसम्य- योः स्थिति॥२६॥ ग्दर्शनानां ३, 'तस्थ ण जे से साइप सपज्जवसिए से जहन्नेणं अंतोमुहुर्त' सम्यक्त्वप्रतिपतितस्यान्तमहत्तोपरि सम्यक्त्व- * रम्तरंच प्रतिपत्ती, 'उकोसेणं अर्णतं कालं अर्णता उस्सप्पिणीओसप्पिणीमओ कालओ खेत्तो अवई पोग्गलपरियई देसूर्ण' सम्य
सू३२३ क्वाअष्टस्य वनस्पत्यादिष्वनन्ता उत्सर्पिण्यवसर्पिणीरतिवाह्य पुनः प्राप्तसम्यग्दर्शनस्येति । 'विभंगनाणी णं भंते! पुच्छा, गोयमा ! जहनेणं एक समय' उत्पत्तिसमयानन्तरमेव प्रतिपाते 'उक्कोसेणं तेत्तीस सागरोवमाई देसूणपुषकोडिअभहि-| याई देशोनां पूर्वकोटिं विभनितया मनुष्येषु जीवित्वाऽप्रतिष्ठानादावुत्पन्नस्येति ॥ अन्तरद्वारे-'अंतरं सर्व जहा | जीवाभिगमें'त्ति पश्चानां ज्ञानानां त्रयाणां चाज्ञानानामन्तरं सर्वं यथा जीवाभिगमे तथा वाच्यं, तचैवम्-आभिणिबोहियणाणस्स णं भंते ! अंतरं कालओ केवच्चिर होइ?, गोयमा । जहन्नेणं अंतोमहतं उकोसेणं अणतं कालं जा अवई पोग्गलपरिघट्ट देसूर्ण, सुयनाणिओहिनाणीमणपज्जवनाणीणं एवं चेब, केवलनाणिस्स पुच्छा, गोयमा ! नस्थि ॥३६१॥
अंतरं, मइअमाणिस्स सुयअन्नाणिस्स य पुच्छा, गोयमा! जहनेणं अंतोमुहुः उकोसेणं छावहिं सागरोचमाई साइरेगाई। X विभंगनाणिस्स पुच्छा, गोयमा ! जहन्नेणं अंतोमहत्तं उक्कोसेणं वणस्सइकालो त्ति ॥ अल्पबहुत्वद्वारे-'अप्पाबहुगाणि
SAMACHARSHA
मऊ
दीप अनुक्रम [३९५-३९६]
~164