________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२२३२३]
व्याख्या- जाणइ पासइ सवभावाणं अणतं भागं जाणइ पासइ, तं चैव विपुलमई विसुद्धतरागं वितिमिरत्तराग जाणइ पासइति ।। ८ शतके प्रज्ञप्तिः
'केवलणाणस्सेत्यादि, एवं जाय भावओ'त्ति 'एवम्' उक्तन्यायेन यावद्भावत इत्यादि तावत्केवलविषयाभिधायि उद्देशः२ अभयदेवी
नन्दीसूत्रमिहाध्येयमित्यर्थः, तश्चैवं-'खेतओ णं केवलनाणी सबखेत्तं जाणइ पासई' इह च धर्मास्तिकायादिसर्बद्रव्यत्र- मत्यादीनां यावृत्तिः१
विषयः - 18|हणेनाकाशद्रव्यस्य ग्रहणेऽपि यत्पुनरुपादानं तत्तस्य क्षेत्रत्वेन रूढत्वादिति, कालओ णं केवलणाणी सर्व कालं जाणह|
योयाश्च ॥३६॥ पासह, भावओणं केवली सबभाये जाणइ पासई''मइअन्नाणस्से'त्यादि, 'मइअन्नाणपरिगयाईति मत्यज्ञानेन-IKHIS
मिथ्यादर्शनसंवलितेनावग्रहादिनौत्पत्तिक्यादिना च परिगतानि-विषयीकृतानि यानि तानि तथा, जानात्यपायादिना |
पश्यत्यवग्रहादिना, यावत्करणादिदं दृश्य-'खेत्तओणं मइअन्नाणी मइअन्नाणपरिगय खेचं जाणइ पासह, कालओणं 31 दामहअन्नाणी मइअन्नाणपरिगयं कालं जाणद पासह'त्ति । 'सुपअन्नाणे' त्यादि, 'सुपअन्नाणपरिगयाईति श्रुताज्ञानेन-IC | मिथ्याष्टिपरिगृहीतेन सम्यक्श्रुतेन लौकिकश्रुतेन कुमावनिकश्रुतेन वा यानि परिगतानि-विषयीकृतानि तानि तथा 'आघवेइत्ति आग्राहयति अथोपयति वा आख्यापयति वा प्रत्याययतीत्यर्थः 'प्रज्ञापयति' भेदतः कथयति 'मरूपयति' | उपपत्तितः कथयतीति, वाचनान्तरे पुनरिदमधिकमवलोक्यते-'दंसेति निदंसेति उवदंसेति'त्ति तत्र च दर्शयति उपमामात्रतस्तच यथा गौस्तथा गवय इत्यादि, निदर्शयति हेवदृष्टान्तोपन्यासेन उपदर्शयति उपनयनिगमनाभ्यां मतान्तरदर्श-III |नेन वेति । 'दघओ णं विभंगनाणी'त्यादी 'जाणइत्ति विभङ्गज्ञानेन 'पासह'त्ति अवधिदर्शनेनेति ॥अथ कालद्वारे'साइए'इत्यादि, इहाद्यः केवली द्वितीयस्तु मत्यादिमान, तत्राबस्य साद्यपर्ववसितेति शब्दत एव कालः प्रतीयत इति ॥
CRIMEGASANSAR
दीप अनुक्रम [३९५-३९६]
~162~