________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२२३२३]
|तरका अतस्तान , अत एव 'विशुद्धतरकान्' विस्पष्टतरकान् जानाति पश्यति च, तथा 'खेतओ णं जमई अहे जाव
इमीसे रयणप्पभाए पुढवीए उवरिमडिल्ले खुड्डागपयरे उहुंजाव जोइसरस उवरिमतले तिरियं जाव अंतोमणुस्सखेत्ते PI अट्ठाइजेसु दीवस मुद्देसु पन्नरससु कम्मभूमीसु छप्पन्नाए अंतरदीवगेसु सन्नीर्ण पंचिंदियाणं पज्जत्तगाणं मणोगए भावे | 2 जाणइ पासई' तत्र क्षेत्रत ऋजुमतिरधा-अधस्ताद् यावदमुच्या रक्षप्रभाषाः पृथिव्या उपरिमाधस्त्यान् क्षुल्लकप्रतरान ५ तावत् , किं-मनोगतान भावान जानाति पश्यतीति योगः, तत्र रुचकाभिधानात्तिय'लोकमध्यादधो यावन्नव योजनशतानि तावदमुष्या रलप्रभाया उपरिमाः क्षुल्लकप्रतराः, क्षुल्लकत्वं च तेषामधोलोकप्रतरापेक्षया, तेभ्योऽपि येऽधस्ताद-2 धोलोकग्रामान यावत्तेऽधस्तनाः क्षुलकप्रतरा उर्दू यावज्योतिषश्च-ज्योतिश्चक्रस्योपरितलं 'तिरियं जाव अंतोमणुस्स-18
खेत्तेत्ति तिर्यक् यावदन्तर्मनुष्यक्षेत्र मनुष्य क्षेत्रस्यान्तं यावदित्यर्थः, तदेव विभागत आह-'अहाइजेसु'इत्यादि, तथा Wil'तं चेव विउलमई अड्डाइजेहिं अंगुलेहिं अब्भहियतरागं विउलतरागं विसुद्धतरार्ग वितिमिरतरागं जाणइ पासईत्ति तत्र ४'तं चेव'त्ति इह क्षेत्राधिकारस्य प्राधान्यात्तदेव मनोलब्धिसमन्वितजीवाधार क्षेत्रमभिगृह्यते, तत्राभ्यधिकतरकमायामविष्कम्भावाश्रित्य विपुलतरकं बाहल्यमाश्रित्य 'विशुद्धतरक' निर्मलतरक वितिमिरतरकं तु तिमिरकल्पतदावरणस्य |
विशिष्टतरक्षयोपशमसद्भावादिति, तथा-काल ओणं उज्जुमई जहन्नेणं पलिओषमस्स असंखेजाइभार्ग उक्कोसणवि पलिओविमस्स असंखेजइभागं जाणइ पासह अईयं अणागयं च, तं चेव विपुलमई विसुजतरागं वितिमिरतराग जाणइ पास।
कियनन्दीसूत्रमिहाध्येयम् । इत्याह-'जाच भावओ'त्ति भावसूत्रं यावदित्यर्थः, तथैर्य-'भावओ उज्जुमई अर्णते भावे
दीप अनुक्रम [३९५-३९६]
CAKACE%
AC%
~161