________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२२३२३]
&
व्याख्या- पश्यति च, तेऽपि चोत्कृष्टपदिनः सर्वपर्यायाणामनन्तभाग इति, 'उजमइति मननं मतिः संवेदनमित्यर्थः ऋग्वी-सा
४८शतके प्रतिः मान्यग्राहिणी मतिः ऋजुमतिः-घटोऽनेन चिन्तित इत्यध्यवसायनिवन्धना मनोद्रव्यपरिच्छित्तिरित्यर्थः, अधवा ऋज्वी उद्देशः नमयदेवी
मतिर्यस्यासावृजुमतिस्तद्वानेव गृह्यते, 'अणते'त्ति 'अनन्तान्' अपरिमितान् 'अणंतपएसिए'त्ति अनन्तपरमाण्वात्मकान मत्यादीनां पावृषिमा
'जहा नंदीए'त्ति, तत्र चेदं सूत्रमेवं-'खंधे जाणइ पासई'त्ति तत्र 'स्कन्धान् विशिष्टैकपरिणामपरिणतान् सजिभिः विषयः प॥३५॥ पर्याप्तकैः प्राणिभिरर्बतृतीयद्वीपसमुद्राम्तयतिभिर्मनस्त्वेन परिणामितानित्यर्थः, 'जाणइति मनःपर्यायज्ञानावरणक्षयो-18|
योयाश्च पशमस्य पटुत्वात्साक्षात्कारेण विशेषभूयिष्ठपरिच्छेदात् जानातीत्युच्यते, तदालोचितं पुनरर्थं घटादिलक्षणं मनःपर्याय
सू ३२३ ज्ञानं स्वरूपाध्यक्षतो न जानाति किन्तु तत्परिणामान्यथाऽनुपपत्त्याऽतः पश्यतीत्युच्यते, उक्तश्च भाष्यकारेण-"जाणइ
बझेऽणुमाणाओ"त्ति, [बाह्याननुमानाजानाति] इत्थं चैतदङ्गीकर्तव्यं, यतो मूलद्रव्यालम्बनमेवेदं, मन्तारश्चामूर्त्तमपि ट्रधर्मास्तिकायादिकं मन्येरन्, न च तदनेन साक्षात् कत्तुं शक्यते, तथा चतुर्विधं च चक्षुर्दर्शनादि दर्शनमुक्तमतो भिन्ना| लम्बनमेवेदमवसेय, तत्र च दर्शनसम्भवात्पश्यतीत्यपि न दुष्टम् , एकममात्रपेक्षया तदनन्तरभावित्वाचोपन्यस्तमित्यलमतिविस्तरेण, 'ते चेव उ विउलमई अमहियतराए वितिमिरतराए विसुद्धतराए जाणइ पासई तानेव स्कन्धान विपुला-3 || विशेषमाहिणी मति विपुलमतिः-घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महानित्यायध्यवसायहेतुभूता|| ॥३५९॥
मनोद्रव्यविज्ञप्तिः, अथवा विपुला मतिर्यस्थासौ विपुलमतिस्तद्वानेव, 'अभ्यधिकतरकान्' ऋजुमतिदृष्टस्कन्धापेक्षया बहुतकारान् द्रव्यातया वर्णादिभिश्च वितिमिरतरा इय-अतिशयेन विगतान्धकारा इव ये ते वितिमिरतरास्त एव वितिमिर
दीप अनुक्रम [३९५-३९६]
In
m
arary.orm
~160