________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२२३२३]
पासइ'त्ति पश्यति अवग्रहहापेक्षयाऽवबुध्यते, अवग्रहेहयोदर्शनत्वात् , आह च भाष्यकार:-"नाणमवायधिईओ दसण. | मिदं जहो ग्गहेहाओ। तह तत्तरुई सम्मं रोइजइजेण तंणाणं ॥१॥" तथा-"ज सामनग्गहणं देसणमेयं विसेसियं नाणं" दि अपायधारणे ज्ञानमवग्रहेहे दर्शनं यथेष्टं तथा तत्त्वरुचिः सम्यक्त्वं येन रोच्यते तज्ज्ञानम् ॥१॥ यत्सामान्यग्रहणं दर्शन-18
मेतद् विशेषितं ज्ञानम् ।] अवग्रहेहे च सामान्यार्थग्रहणरूपे अवायधारणे च विशेषग्रहणस्वभावे इति, नन्वष्टाविंशतिभे-दि। ॥ दमानमाभिनिबोधिकज्ञानमुच्यते, यदाह-"आभिणिबोहियनाणे अडावीसं हवंति पयडीओ"त्ति [आभिनियोधिक ज्ञाने। ६ प्रकृतयोऽष्टाविंशतिर्भवन्ति] इह च व्याख्याने श्रोत्रादिभेदेन षड्भेदतयाऽवायधारणयोर्दादशविध मतिज्ञान प्राप्तं, तथा| Xोत्रादिभेदेनैव पभेदतयाऽर्थावग्रहईहयोW जनावग्रहस्य च चतुर्विधतया षोडशविधं चक्षुरादिदर्शनमिति प्राप्तमिति ||
कथं न विरोधः, सत्यमेतत्, किन्त्वविवक्षयित्वा मतिज्ञानचक्षुरादिदर्शनयोर्भेदं मतिज्ञानमष्टाविंशतिधोच्यते इति पूज्या! व्याचक्षत इति, खेसओ'त्ति क्षेत्रमाश्रित्याभिनिवोधिक ज्ञानविषयक्षेत्रं वाऽऽश्रित्य यदाभिनिचोधिक ज्ञानं तत्र 'आदे| सेणं ति ओघतः श्रुतपरिकर्मिततया वा 'सवं खेतंति लोकालोकरूपम् , एवं कालतो भावतश्चेति, आह च भाष्यकार:"आएसोत्ति पगारो ओघादेसेण सबदबाई । धम्मस्थिकाइयाई जाणइ न उ सवभावेणं ॥१॥ खेतं लोगालोग कालं | सबद्भमहब तिविपि । पंचोदझ्याईए भावे जन्नेयमेवइयं ॥२॥ आएसोत्ति व सुतं सुओवल सु तस्स मइनाणं । | पसरइ तब्भावणया विणावि सुत्ताणुसारेणं ॥३॥" इति [आदेश इति प्रकारः सामान्यादेशेन सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति न तु सर्वभावैः॥१॥ लोकालोक क्षेत्रं सर्वोद्धा कालमथवा त्रिविधमपि । भावानौदयिकादीन् पश्च
964444564564454:55
दीप अनुक्रम [३९५-३९६]
~157.