________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२२३२३]
व्याख्या
INTणपज्जवाणं सुयअन्नाणविभंगनाणपजवाण य कयरे २ जाव विसेसाहिया वा?, गोयमा सवयोवा विभंग-I||८ शतके अभयदेवी-नाणपज्जवा सुयअन्नाणपजवा अर्णतगुणा महअन्नाणपजवा अणंतगुणा ॥ एएसि णं भंते ! आभिणिवोहिय-18 उद्देशः२ या वृत्तिाकाणाणपज्जवाणं जाव केवलनाणप० मइअन्नाणप० सुयअन्नाणपविभंगनाणप० कयरे २जाव विसेसाहिया वा. मत्यादीनां गोयमा! सबत्थोवा मणपज्जवनाणपज्जवा विभंगनाणपजवा अणंतगुणा ओहिणाणपजवा अणंतगुणा सुयअन्ना
| विषयः प॥३५७॥ गणपज्जवा अणंतगुणा सुयनाणपजवा विसेसाहिया मइअन्नाणपजवा अणंतगुणा आभिणियोहियनाणप
| यायाश्च
४ सू ३२३ जवा विसेसाहिया केवलणाणपजवा अर्णतगुणा । सेवं भंते ! सेवं भंते ! ति ॥ (सूत्रं ३२३) ॥ अट्ठमस्स ४ सयस्स वितिओ उद्देसो॥८-२॥
केवापति किंपरिमाणः 'विसए'त्ति गोचरो ग्राह्योऽर्थ इतियावत् , तं च भेदपरिमाणतस्तावदाह-से'इत्यादि, 'स'आभिनिचोधिक ज्ञानविषयस्तद्वाऽऽभिनिबोधिक ज्ञानं 'समासत'सद्धेपेण प्रभेदानां भेदेष्वन्तर्भावेनेत्यर्थः चतुर्विधचतुर्विध वा, द्रव्यतो-द्रव्याणि धर्मास्तिकायादीन्याश्रित्य क्षेत्रतो-न्याधारमाकाशमात्र वा क्षेत्रमाश्रित्य कालता-अद्धां द्रव्यपर्यायावस्थिति वा समाश्रित्य भावतः-औदयिकादिभावान् द्रव्याणां वा पर्यायान् समाश्रित्य 'दचओ णति द्रव्य-14 माश्रित्याभिनियोधिकज्ञानविषयद्रव्यं वाऽऽश्रित्य यदाभिनिबोधिक ज्ञानं तत्र 'आएसेणीति आदेश:-प्रकारः सामान्य
| ॥३५७॥ |विशेषरूपस्तत्र चादेशेन-ओघतो द्रव्यमात्रतया न तु तद्गतसर्वविशेषापेक्षयेति भावः, अथवा 'आदेशेन' श्रुतपरिक|म्मिततया 'सर्वद्रव्याणि' धर्मास्तिकायादीनि 'जानाति' अवायधारणापेक्षयाऽवबुध्यते, ज्ञानस्यावायधारणारूपत्वात्,
ACCOCK
दीप अनुक्रम [३९५-३९६]
~156~