________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२२३२३]
यदेतावरज्ञेयम् ॥ २॥ यद्वा आदेश इति श्रुतं श्रुतोपलब्धेषु तस्य मतिज्ञानं प्रसरति तद्भावनया सूत्रानुसारेण विनाऽपि शतके प्रज्ञप्तिः६॥३॥] इदं च सूत्र नन्यामिहैव वाचनान्तरे 'न पासहत्ति पाठान्तरेणाधीतम् , एवं ध मन्दिटीकाकृता व्याख्या- उद्देशार अभयदेवी-द तम्-"आदेश:-प्रकारः, सच सामान्यतो विशेषतच, तत्र द्रव्यजातिसामान्यादेशेन सर्वद्रव्याशि धर्मास्तिकायादीनि | मत्यादीनां या वृत्तिः १ जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश इत्यादि, न पश्यति सर्वान् धर्मास्तिकायादीन, शब्दा-IMP विषयः प. ॥३५८॥
थायाश्च हदीस्तु योग्यदेशावस्थितान् पश्यत्यपीति, "उवउत्तेत्ति" भावभुतोपयुक्तो नानुपयुक्ता, स हि नाभिधानादभिधेयप्रतिपत्ति || *| समर्थो भवतीति विशेषणमुपास, 'सर्वव्याणि' धर्मास्तिकायादीनि 'जानाति' विशेषतोऽवगच्छति, श्रुतज्ञानस्य ||
सू ३२३ तत्स्वरूपत्वात् , पश्यति च श्रुतानुवर्सिना मानसेन अचक्षुदर्शनेन, सर्वव्याणि पाभिलाप्यान्यव जापाति, पश्यति || || चाभिषदशपूर्वधरादिः श्रुतकेवली, तदारतस्तु भजना, सा पुनर्मतिविशेषतो ज्ञालम्बेति, वृद्धा पुनः पश्यतीत्यत्रेदमुक-18|| ननु पश्यतीति कथा, कथं चन, सकलगोचरदर्शनायोगात् !, अत्रोच्यते, प्रज्ञापनावां श्रुतज्ञानपश्यतयाः प्रतिपादि-I तत्वादनुत्तरविमानादीनां चालेख्यकरणात् सर्वथा चादृष्टस्यालेख्यकरणानुपपसे, एवं क्षेत्रादिष्वपि भावनीवमिति, अन्ये । तुन पासहति पठन्तीति, ननु 'भावओ ण सुयनाणी उपउत्ते सबभावे जाण' इति ययुक्तमिह तत् “मुए परिते || पजका सवे"त्ति [श्रुते चारित्रे न सर्वे पर्यायाः (अभिलाप्यापेक्षया)। अनेन च सह कथं न विरुध्यते, उच्यते, हा ॥५॥
सूत्रे सर्वग्रहणेन पश्चीदयिकादयो भावा गृह्यम्ते, लांब सर्वान् जातितो जानाति, अथवा यमप्यभिलाष्याणां भावानाम| नन्तभाग एव श्रुतनिबद्धस्तथापि प्रसङ्गमानुप्रसङ्गतः सर्वेऽप्यमिलाप्याः श्रुतविषया सच्यन्ते असतदपेक्षया सर्वभावान।
SCORRC
दीप
अनुक्रम [३९५-३९६]
~158~