________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२१]
ज्ञानाज्ञाने
दीप अनुक्रम [३९४]
व्याख्या- जीवा जहा सकसाई नवरं केवलनाणंपि, अणाहारगाणं भंते ! जीवा किं नाणी अन्नाणी, मणप-IXI ८ शतके प्रज्ञप्ति जवनाणवजाई नाणाई अन्नाणाणि य तिन्नि भयणाए ॥ (सूत्रं ३२१)॥
| उद्देशः२ अभयदेवीयाला 'सागारोवउत्तेत्यादि, आकारो-विशेषस्तेन सह यो बोधः स साकारः, विशेषग्राहको बोध इत्यर्थः, तस्मिन्नुपयुक्ताः
|| उपयोगातसंवेदका ये ते साकारोपयुक्ताः, ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिना पच ज्ञानानि भजनया-स्याद् द्वे स्थात्रीणि स्या
दिषु ॥३५५|| चत्वारि स्यादेक, यश्च स्यादेकं यच्च स्याद्वे इत्याधुच्यते तल्लब्धिमात्रमङ्गीकृत्य, उपयोगापेक्षया त्वेकदा एकमेव ज्ञानमज्ञानं ||3||
सू ३२१ वेति,अज्ञानिनां तु त्रीण्य ज्ञानानि भजनयैवेति॥ अथ साकारोपयोगभेदापेक्षमाह-'आभिणी'त्यादि, ओहिनाणसागारेत्यादि, अवधिज्ञानसाकारोपयुक्ता यथाऽवधिज्ञानलब्धिकाः प्रागुक्ताः स्यात् त्रिज्ञानिनो मतिश्रुतावधियोगात् स्याच्च-| || तुर्तानिनो मतिश्रुतावधिमनःपर्यवयोगात्तथा वाच्याः । 'मणपज्जवे'त्यादि, मनःपर्यवज्ञानसाकारोपयुक्ता यथा मनःपये&| वज्ञानलब्धिकाः प्रागुक्ताः स्थात्रिज्ञानिनो मतिश्रुतमनःपर्यवयोगात् स्याञ्चतानिनः केवलवर्जज्ञानयोगात्तथा धाच्या *
इति ॥'अणागारोवउत्ता ण'मित्यादि, अविद्यमान आकारो यत्र तदनाकार-दर्शनं तत्रोपयुक्ताः-तत्संवेदनका ये ते | |४|| तथा, ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां लब्ध्यपेक्षया पञ्च ज्ञानानि भजनया, अज्ञानिनां तु त्रीण्यज्ञानानि भज|नयैव । 'एच'मित्यादि, यथाऽनाकारोपयुक्ता ज्ञानिनोऽज्ञानिनश्चोक्काः एवं चक्षुर्दर्शनाद्युपयुक्ता अपि, 'नवरति विशेषः
& ॥३५५|| पुनरयं-चक्षुर्दर्शनेतरोपयुक्ताः केवलिनो न भवन्तीति तेषां चत्वारि ज्ञानानि भजनयेति ॥ योगद्वारे-सजोगीण'मि-18 त्यादि, जहा सकाइय'त्ति प्रागुक्त कायद्वारे यथा सकायिका भजनया पञ्चज्ञानाख्यज्ञानाश्चोक्तास्तथा सयोगा अपि वाच्याः
उपयोगादिषु ज्ञानादि अधिकार:
~152