________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३२१]
एवं मनोयोग्यादयोऽपि, केवलिनोऽपि मनोयोगादीनां भावात् , तथा मिथ्याशा मनोयोगादिमतामज्ञानत्रयभावाचा 'अजोगी जहा सिद्ध'त्ति अयोगिनः केवललक्षणेकज्ञानिन इत्यर्थः ।। लेश्याद्वारे-'जहा सकाइय'त्ति सलेश्याः सका। यिकवद्भजनया पञ्चज्ञानारूयज्ञानाश्च वाच्याः, केवलिनोऽपि शुक्ललेश्यासम्भवेन सलेश्यत्वात् , 'कण्हलेसे'त्यादि, 'जहार सइंदिय'त्ति कृष्णलेश्याश्चतुज्ञानिनस्यज्ञानिनश्च भजनयेत्यर्थः, 'सुक्कलेसा जहा सलेस'त्ति पञ्चज्ञानिनो भजनया |व्यज्ञानिनश्चेत्यर्थः । 'अलेस्सा जहा सिद्ध'त्ति एकज्ञानिन इत्यर्थः ॥ कषायद्वारे–'सकसाई जहा सइंदिय'त्ति भज
नया केवलवर्जचतुर्जामिनस्यज्ञानिनश्चेत्यर्थः, 'अकसाईण'मित्यादि, अकषायिणां पच ज्ञानानि भजनया, कथम् 1,8 - उच्यते, छद्मस्थो वीतरागः केवली चाकषायः, तत्र च छद्मस्थवीतरागस्याद्यं ज्ञानचतुष्कं भजनया भवति, केवलिनख | पञ्चममिति ॥ वेदद्वारे-'जहा सईदिय'त्ति सवेदकाः सेन्द्रियवद्भजनया केवलवर्जचतुर्शानिनस्यज्ञानिनश्च वाच्याः, 'अवेदगा जहा अकसाइ'त्ति अवेदका अकपायिवद्जनया पश्च ज्ञाना वाच्याः, यतोऽनिवृत्तिवादरादयोऽवेदका भवन्ति, तेषु च छद्मस्थानां चत्वारि ज्ञानानि भजनया केवलिनां तु पञ्चममिति ॥ आहारकद्वारे-'आहारगे'त्यादि, सकषाया | भजनया चतुर्ज्ञानाख्यज्ञानाश्चोक्ताः आहारका अप्येवमेव, नवरमाहारकाणां केवलमप्यस्ति, केवलिन आहारकत्वादपीति, 'अणाहारगा णमित्यादि, मनःपर्यवज्ञानमाहारकाणामेव, आर्य पुननित्रयमज्ञानत्रयं च विद्महे भवति, केवलं च ४ केवलिसमुद्घातशैलेशीसिद्धावस्थास्वनाहारकाणामपि सादत उकं 'मणपजवे'त्यादि ।। अथ ज्ञानगोचरद्वारे
आभिणिबोहियनाणस्स णं भंते ! केवतिए विसए पन्नत्ते, गोयमा से समासओ चउधिहे पन्नत्ते, तंज
दीप अनुक्रम [३९४]
CIRCANCger
उपयोगादिषु ज्ञानादि अधिकार:
~153