________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३२०
दीप अनुक्रम [३९३]
BHAENCES
|| केवलज्ञानलब्धिका एकज्ञानिनस्ते च केवलज्ञानिन एव, केवलज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्तेषामायं ज्ञानद्वयं तत्रयं जामतिश्रुतावधिज्ञानानि मतिश्रुतमनःपर्यायज्ञानानि वा केवलज्ञानवर्जानि चत्वारि वा ज्ञानानि भवन्ति, ये त्वज्ञानिनस्तेषामा
चमज्ञानद्वयं तत्रयं वा भवतीत्येवं भजनाऽवसेयेति ॥ 'अन्नाणलद्धियाण'मित्यादि, अज्ञानलब्धिका अज्ञानिनस्तेषां च त्रीण्यज्ञानानि भजनया, द्वे अज्ञाने त्रीणि वाऽज्ञानानीत्यर्थः, अज्ञानालन्धिकास्तु ज्ञानिनस्तेषां च पञ्च ज्ञानानि भजनया पूर्वोपदर्शितया पाच्यानि, 'जहा अन्नाणे'त्यादि, अज्ञानलब्धिकानां त्रीण्यज्ञानानि भजनयोक्तानि मत्यज्ञानश्रुताज्ञानलब्धिकानामपि तानि तथैव, तथाऽज्ञानालब्धिकानां पञ्च ज्ञानानि भजनयोकानि, मत्यज्ञानश्रुताज्ञानालब्धिकानामपि पञ्च ज्ञानानि भजनयैव वाच्यानीति । 'विभंगे'त्यादि, विभङ्गज्ञानलब्धिकानां तु त्रीण्यज्ञानानि नियमात्, तदलब्धि| कानां तु ज्ञानिनां पच ज्ञानानि भजनया, अज्ञानिनां च द्वे अज्ञाने नियमादिति ॥'दसणलही त्यादि, 'दर्शनलब्धिकाः ||
श्रद्धानमात्रलब्धिका इत्यर्थः ते च सम्यश्रद्धानवन्तो ज्ञानिनस्तदितरे त्वज्ञानिनः, तत्र ज्ञानिनां पञ्च ज्ञानानि भजनया, ॐ अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैवेति । 'तस्स अलद्धिया नत्थिति तस्य दर्शनस्य येषामलब्धिस्ते न सन्त्येव,
सर्वजीवानां रुचिमात्रस्यास्तित्वादिति । 'सम्मईसणलद्धियाणं'ति सम्यग्दृष्टीना, 'तस्स अलद्धियाण'मित्यादि,
तस्यालन्धिकानां सम्यग्दर्शनस्यालम्धिमतां मिध्यादृष्टीनां मिश्रदृष्टीनां च त्रीण्यज्ञामानि भजनया, यतो मिश्रदृष्टीनामप्य-18 & ज्ञानमेष, तात्त्विकसद्धोधहेतुत्वाभावान्मिश्रस्येति । 'मिच्छादसणलद्धियाणं ति मिथ्यादृष्टीना, 'तस्स अलद्धियाण'
मित्यादि, 'तस्यालग्धिकानां' मिथ्यादर्शनस्यालब्धिमतां सम्यग्दृष्टीनां मिश्रदृष्टीनां च क्रमेण पञ्च ज्ञानानि त्रीण्यज्ञानानि
Ccccc
ज्ञानादि अधिकार:
~147