________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२०]
सू३२०
दीप अनुक्रम [३९३]
व्याख्याच भजनयेति ॥'चरित्तली'त्यादि चरित्रलब्धिका ज्ञानिन एव, तेषां च पञ्च ज्ञानानि भजनया, यतः केवल्यपि ८ शतके
प्रज्ञप्तिः चारित्री। चारित्रालन्धिकास्तु ये ज्ञानिनस्तेषां मनःपर्यववर्जानि चत्वारि ज्ञानानि भजनया भवन्ति, कथम् ', असंब- उद्देशः२ अभयदेवी- तत्वे आद्यं ज्ञानद्वयं तत्रयं वा, सिद्धत्वे च केवल ज्ञान, सिद्धानामपि चरित्रलब्धिशुन्यत्वाद् , यतस्ते नोचारित्रिणो ज्ञानाज्ञाना या वृत्तिः नोअचारित्रिण इति, ये त्वज्ञानिनस्तेषां त्रीण्य ज्ञानानि भजनया। 'सामाइए'त्यादि, सामायिकचरित्रलब्धिका ज्ञानिन न गत्यादी ॥२५॥
एव, तेषां च केवलज्ञानवर्जानि चत्वारि ज्ञानानि भजनया, सामायिकचरित्रालब्धिकास्तु ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, छेदोपस्थापनीयादिभावेन सिद्धभावेन वा, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनया । एवं छेदोपस्थापनी-|
यादिष्वपि वाच्यम् , एतदेवाह-'एच'मित्यादि, तत्र छेदोपस्थापनीयादिचरित्रत्रयलब्धयो ज्ञानिन एव, तेषां चाद्यानि I ४ चत्वारि ज्ञानानि भजनया, तदलब्धयो यथाण्यातचारित्रलब्धयश्च ये ज्ञानिनस्तेषां पश्च ज्ञानानि भजनया, ये त्वज्ञानि-15
नस्तेषामज्ञानत्रयं भजनयैव, यथाख्यातचारित्रलब्धिकानां तु विशेषोऽस्ति अतस्तद्दर्शनायाह-'नवरं अहक्खायेत्यादि, द्र सामायिकादिचारित्रचतुष्टयलब्धिमतां छद्मस्थत्वेन चत्वार्येव ज्ञानानि भजनया, यथाख्यातचारित्रलब्धिमतां छद्मस्थेX/ तरभावेन पञ्चापि भजनया भवन्तीति तेषां तथैव तान्युक्तानीति ॥ 'चरिताचरिते'त्यादौ, तस्स अलद्धिय'त्ति चरि-13 त्राचरित्रस्यालब्धिकाः श्रावकादन्ये, ते च ये ज्ञानिनस्ते (पां) पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि ||
॥३५३॥ भजनयैव ॥ 'दाणलद्धी'त्यादि, दानान्तरायक्षयक्षयोपशमाद्दाने दातव्ये लब्धियेषां ते दानलब्धया,ते च ज्ञानिनोऽज्ञानि-1|| निश्च, तत्र ये ज्ञानिनस्तेषां पश्च ज्ञानानि भजनया, केवलज्ञानिनामपि दानलब्धियुक्तत्वात् , ये खज्ञानिनस्तेषां त्रीण्यज्ञा
ACANCE
ज्ञानादि अधिकार:
~148~