________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
व्याख्या
प्रत सूत्रांक [३२०]
ख्या-1 थाख्यातं, तदपि द्विविधम्-उपशमकक्षपकश्श्रेणिभेदात, शेषं तथैवेति ॥ एवं 'चरित्ताचरित्ते'त्यादौ, 'एगागारति शतके प्रज्ञप्तिः मूलगुणोत्तरगुणादीनां तद्भेदानामविवक्षणात् द्वितीयकवायक्षयोपशमलभ्यपरिणाममात्रस्यैव च विवक्षणाचरित्राचरित्र-18 उद्देशान
लब्धेरेकाकारत्वमवसेयम् । एवं दानलब्ध्यादीनामप्येकाकारत्वं, भेदानामविवक्षणात् ॥ 'बालवीरियलद्धी त्यादि, बाल- ज्ञानाज्ञाना यावृत्तिः स्य-असंयतस्य यद्वीर्य-असंयमयोगेषु प्रवृत्तिनिबन्धनभूतं तस्य या लब्धिश्चारित्रमोहोदयावीर्यान्तरायक्षयोपशमाञ्च सा
नि गत्यादी 18 तथा, एवमितरे अपि यथायोग वाच्ये, नवरं पण्डितः-संयतो, बालपण्डितस्तु संयतासंयत इति ॥ 'तस्स अलद्धि-8
सू३२० ॥३५॥
या णं'ति तस्य ज्ञानस्य अलब्धिका:-अलब्धिमन्तः ज्ञानलब्धिरहिता इत्यर्थः । 'आभिणियोहियमाणे त्यादि, आभि| निबोधिकज्ञानलब्धिकामां चत्वारि ज्ञानानि भजनया, केवलिनो नास्त्याभिनिवोधिकज्ञानमिति, मतिज्ञानस्यालन्धिकास्तु ये ज्ञानिनस्ते केवलिनस्ते चैकज्ञानिन एव, ये त्वज्ञानिनस्तेऽज्ञानद्वयवन्तोऽज्ञानत्रयवन्तो वा, एवं श्रुतेऽपि ।
ओहिमाणलद्धी'त्यादि, अवधिज्ञानलग्धिकास्त्रिज्ञानाः केवलमनःपर्यायासद्भावे चतुर्ताना वा केवलाभावात्, अवधिज्ञानस्खालब्धिकास्तु ये ज्ञानिनस्ते द्विज्ञाना मतिश्रुतभावात् , त्रिज्ञाना वा मतिश्रुतमनःपर्यायभावात् , एकज्ञाना षा केवलभावात् , ये स्वज्ञानिनस्ते यज्ञाना मत्यज्ञानश्रुताज्ञानभावात् , व्यज्ञाना वाऽजानत्रयखापि भावा-13 त् ।'मणपजवे'त्यादि, मनःपर्यवज्ञानलब्धिकास्त्रिज्ञाना अवधिकेवलाभावात् , चतुर्ज्ञाना वा केवलस्येवाभावात् , मन:-1||
॥३५२॥ |पयेंवज्ञानस्यालब्धिकास्तु ये शानिनस्ते विज्ञाना आद्यद्वयभावात् , त्रिज्ञाना वाऽऽपत्रयभावात् , एकज्ञाना वा केवलदैव भावात्, ये त्वज्ञानिनस्ते यज्ञामा आद्याज्ञानद्वयभावात्, व्यज्ञाना वाऽज्ञानत्रयस्यापि भावात्, 'केचलमाणे त्यादि
दीप अनुक्रम [३९३]
-
-
SONI
ज्ञानादि अधिकार:
~146~