________________
आगम
[०५]
प्रत
सूत्रांक
[३२०]
दीप
अनुक्रम [३९३]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः]
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२], मूलं [३२०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
तत्प्रतिपत्तिः, तथा गुरुस्तं ब्रूते यथाऽहं तव वाचनाचार्यः अयं च गीतार्थः साधुः सहायस्ते, शेषसाधवोऽपि वाच्याः, यथा
स तवं पडिवज्जइ न किंचि आलवइ मा य आलवह । अत्तद्वचिंतगस्स उ वाघाओ भे न कायो ॥ १ ॥” तथा कथम| हमालापादिरहितः संस्तपः करिष्यामीत्येवं बिभ्यतस्तस्य भयापहारः कार्यः, कल्पस्थितश्च तस्यैतत्करोति — " किंइकम्मं |च पडिच्छ परिन्न पडिपुच्छयपि से देइ । सोवि य गुरुमुवचिइ उदंतमवि पुच्छिओ कहइ ॥ १ ॥ इह परिज्ञा-प्रत्याख्यानं प्रतिपृच्छा वालापकः, ततोऽसौ यदा ग्लानीभूतः सन्नुत्थानादि स्वयं कर्त्तुं न शक्नोति तदा भणति उत्थानादि कर्त्तुमिच्छामि ततोऽनुपरिहारकस्तूष्णीक एव तदभिप्रेतं समस्तमपि करोति, आह च - "उहेज निसीएजा भिक्ख हिंडेज्ज भंडगं पेहे। कुवियपियबंधवस्त व करेइ इयरोवि तुसिणीओ ॥ १ ॥" तपश्च तस्य ग्रीष्मशिशिरवर्षासु जघन्यादिभेदेन चतुर्थादिद्वादशान्तं पूर्वोक्तमेवेति । 'मुहमसंपरायचरितलद्धि'त्ति संपरैति - पर्यटति संसारमेभिरिति सम्प रायाः कषायाः सूक्ष्मा-लोभांशावशेषरूपाः सम्पराया यत्र तत् सूक्ष्मसम्परायं शेषं तथैव, एतदपि द्विधा-विशुद्धयमानकं सङ्क्लिश्यमानकं च तत्र विशुद्धयमानकं क्षपकोपशमकश्रेणिद्वयमारोहतो भवति १ सक्लिश्यमानकं तूपशमश्रेणीतः प्रच्यवमानस्येति २ । 'अहरवायचरितलडी' ति यथा येन प्रकारेण आख्यातं - अभिहितमकषायतयेत्यर्थः तथैव यत्तद्यः
ज्ञानादि अधिकार:
१ एप तपः प्रतिपद्यते न किञ्चिदालपिप्यति मा च लीलपध्वं । आत्मार्थचिन्तकस्य भवद्भिर्व्याघातो न कर्त्तव्यः ॥ १ ॥ २ कृतिकर्म | प्रतीच्छति प्रत्याख्यानं प्रतिपृच्छामपि तस्मै ददाति । सोऽपि च गुरुमुपतिष्ठते उदन्तमपि पृष्टः कथयति ॥ १ ॥ ३-उत्तिष्ठेत् निषीदेत् भिक्षां हिण्डेत भाण्डं प्रेक्षेत । कुपितप्रियवान्धवस्येव करोति इतरोऽपि तूष्णीकः ॥ १ ॥
Education Intentional
For Parts Only
~ 145 ~
wor