________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२०
दीप अनुक्रम [३९३]
व्याख्या-भला तत्राप्येकतरया भक्कमेकतरया च पानकमित्येवं द्वयोरभिग्रहोऽवगन्तव्य इति । एवं छम्मासतवं चरि परिहारिगा अणु-| दशतके
प्रज्ञप्तिः ॥ चरंति। अनुचरगे परिहारियपयलिए जाव छम्मासा॥५|कप्पडिओवि एवं छम्मासतवं करेड सेसा उ । अणुपरिहारिगभावं वयंति ||६|| उद्देशः २ अभयदेवीला कप्पडियत्तं च ॥६॥ एवेसो अट्ठारसमासपमाणो उ वणिओ कप्पो । संखेवओ विसेसो सुत्ता एयस्स णायवो ॥७॥
ज्ञानाज्ञाना या वृत्तिः१ कप्पसमत्तीइ तयं जिणकप्पं वा ज्वेति गर्छ वा । पडिवजमाणगा पुण जिणस्सगासे पवनंति ॥८॥तित्थयरसमी-|
नि मत्यादी वासेवगरस पासे व नो य अन्नस्स । एएसिं जं चरणं परिहारबिसुद्धियं तं तु ॥९॥" अन्यैस्तु व्याख्यातं-परिहारतो ॥३५॥
सू ३२० मासिकं चतुर्लयादि तपश्चरति यस्तस्य परिहारिकचरित्रलब्धिर्भवतीति, इदं च परिहारतपो यथा स्यात्तथोच्यते"नवमस्स तइयवरधु जहन्न उकोस ऊणगा दस उ । सुत्तत्थभिग्गहा पुण दबाइ तवो रयणमाती ॥१॥" अयमर्थ:यस्य जघन्यतो नवमपूर्वं तृतीयं वस्तु यावद्भवति उत्कर्षतस्तु दश पूर्वाणि न्यूनानि सूत्रतोऽर्थतो भवन्ति, द्रव्यादयश्चाभिग्रहा रत्नावल्यादिना च तपस्तस्य परिहारतपो दीयते, तद्दाने च निरुपसर्गार्थ कायोत्सर्गों विधीयते, शुभेच नक्षत्रादौ
१ एवं षण्मासी तपश्चरित्वा परिहारिका अनुचरन्ति । अनुचरकाः परिहारिकपदखिता भवन्ति यावषण्मासाः ॥ ५॥ कल्पखितोऽप्येवं | षण्मासी तपः करोति शेषास्त्वनुपरिहारिकभावं कल्पस्थितत्वं च ब्रजन्ति ॥ ६॥ एवमेषोऽष्टादशमासप्रमाणस्तु फल्लो वर्णितः । सङ्केपतो विशे| घस्वेतस्य सूत्राज्ञातव्यः ॥ ७ ॥ कल्पसमाप्तौ तं जिनकल्प वा गच्छं वोपयन्ति। प्रतिपद्यमानकाः पुनर्जिनसकाशे प्रपद्यन्ते ॥८॥ तीर्थङ्कर- ॥३५॥ || समीपासेवकस्य पाई वा अन्यस्य पार्थे न । एतेषां यच्चरणं तत्तु परिहारविशुद्धिकम् ॥ ९॥२-नवमस्य तृतीयवस्तु यावजधन्यत उत्कृष्टत ऊनानि दश । सूत्राभ्यां द्रव्यादयोऽभिग्रहाः पुनस्तपो रलावल्यादि ॥ १॥
ज्ञानादि अधिकार:
~144