________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३२०
दीप अनुक्रम [३९३]
तिचार च, सत्रानतिचारमित्वरसामायिकस्य शिक्षकस्यारोप्यते, तीर्थान्तरसङ्कान्तौ वा, यथा पार्श्वनाथतीर्थाद्वर्द्धमानस्वामितीर्थ सङ्कामतः पञ्चयामधर्मप्राप्ती, सात्तिचारं तु मूलगुणघातिनो यदूतारोपणं, तच्च तचरित्रं च छेदोपस्थापनीयचरित्रं तस्य लब्धि छेदोपस्थापनीयचरित्रलब्धिः, 'परिहारविमुदियचरिसलद्धि'त्ति परिहार:-तपोविशेषस्तेन विशुद्धि-10 यस्मिंस्तत्परिहारविशुद्धिक, शेषं तथैव, एतच द्विविध-निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानकास्तदासेव-द्र कास्त दव्यतिरेकाचदपि निर्विशमानकम्, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायास्त एव निर्विष्टकायिकास्तदव्यतिरेकात्तदपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्य
कराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परि-1 & हारः-परिहारियाण उ तबो जहन्न मझो तहेव उक्कोसो। सीउण्हवासकाले भणिो धीरेहिं पत्तेयं ॥१॥ तस्थ
जहनो गिम्हे चउत्थ छह तु होइ मज्झिमओ। अममिह उक्कोसो एत्तो सिसिरे पवक्खामि ॥२॥ सिसिरे उ जहन्नाई
छहाई दसमचरिमगा होति । वासासु अट्ठमाई वारसपजन्तओ इ ॥ ३॥ पारणगे आयाम पंचसु गह दोसऽभिग्गहो & भिक्खे । कप्पट्टिया य पइदिण करेंति एमेव आयामं ॥४॥ इह सप्तस्वेषणासु मध्ये आद्ययोरग्रह एव, पञ्चसु पुनम्रहः,
-परिहारिकाणां तपो जघन्य मध्यम तथैवोत्कृष्टं । शीतोष्णवर्षाकाले धीरैः प्रत्येकं भणितम् ॥ १ ॥ तत्र जघन्यं प्रीष्मे चतुर्थः षष्ठं तु भवति मध्यमः । इहाष्टम उत्कृष्टं इतः शिशिरे प्रवक्ष्यामि ॥२॥ शिशिरे तु जघन्यादिषु षष्ठाय दशमचरमं भवति । वर्षाखष्टमादि ॥ द्वादशमपर्यन्तं नयति ततः ॥३॥ पारणके आचाम्ल पञ्चस्वेकस्य अहः दूयोरभिग्रहो मिक्षायाम् । कल्पखिताश्च प्रतिदिनमाचामाम्लमेव कुर्वन्ति ॥४॥
ज्ञानादि अधिकार:
~143