SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३१९] | मानानामपर्याप्तकानां विभङ्गाभावात् शेषाणां चावधेविभङ्गस्य वा भावात् । 'जोइसिए'त्यादि, एतेषु हि सजिभ्य एवोत्पद्यन्ते, तेषां चापर्याप्तकत्वेऽपि भवप्रत्ययस्यावधेर्विभङ्गस्य चावश्यम्भावात् त्रीणि ज्ञानान्यज्ञानानि वा स्युरिति । 'नोपज्जत्तगनोअपज्जत्तग'त्ति सिद्धाः ॥ भवस्थद्वारे-'निरयभवस्था 'मित्यादि, निरयभवे तिष्ठन्तीति निरयभवस्था:-प्राप्तोत्पत्तिस्थाना, ते च यथा निरयगतिकास्त्रिज्ञाना द्वयज्ञानाख्यज्ञानाश्चोक्तास्तथा वाच्या इति ॥ भवसिद्धिक-1131 द्वारे-'जहा सकाइय'त्ति भवसिद्धिकाः केवलिनोऽपीति ते सकायिकवद्भजनया पञ्चज्ञानाः तथा यावत्सम्यक्त्वं न प्रतिपन्नास्तावद्भजनयैव व्यज्ञानाश्च वाच्या इति । अभवसिद्धिकानां त्वज्ञानत्रयं भजनया स्यात् सदा मिथ्याष्टित्वात्तेषामत उक्तं 'नो नाणी अन्नाणी'त्यादीति ॥ सज्जिद्वारे-'जहा सईदिय'त्ति ज्ञानानि चत्वारि भजनया अज्ञानानि च त्रीणि तथैवेत्यर्थः । 'असन्नी जहा इंदिय'त्ति अपर्याप्तकावस्थायां ज्ञानद्वयमपि सासादनतया स्यात्, पर्याप्तकाव-115 | स्थायां त्वज्ञानद्वयमेवेत्यर्थः ॥ लब्धिद्वारे लब्धिभेदान् दर्शयन्नाह४ काविहा णं भंते ! लद्धी पण्णता?, गोयमा ! दसविहा लद्वी पण्णत्ता, तंजहा-नाणलद्धी १दसणलद्वी २ चरित्तलद्धी ३ चरित्ताचरित्तलद्धी ४ दाणलद्धी ५ लाभलडी ६ भोगलद्धी ७ उवभोगलजी ८ वीरियलद्धी ९इंदियलद्धी १० । णाणलद्धी णं भंते ! कइविहा पण्णत्ता ?, गोयमा! पंचविहा पण्णत्ता, तंजहा-आभिणियोहियणाणलडी जाव केवलणाणलद्धी ।। अन्नाणलही णं भंते ! कतिविहा पपणत्ता, गोयमा ! तिविहा पण्णत्ता, तंजहा-महअन्नाणलद्धी सुपअन्नाणलद्धी विभंगनाणलडी ॥ दसणलद्वीण भंते ! कतिविहा पन्नत्सा, REASSACRORECASIA दीप अनुक्रम [३९२] For P OW नैरयिक-गत्यादिषु ज्ञान-अज्ञानानि, 'लब्धि'शब्दस्य अर्थ एवं भेदा: ~137
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy