________________
आगम
[०५]
प्रत
सूत्रांक
[३१९]
दीप
अनुक्रम [३९२]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२], मूलं [ ३१९ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या.
प्रज्ञष्ठिः अभयदेवीया वृत्तिः १
॥ १४७॥
'अणिदिय'त्ति केवलिनः ॥ कायद्वारे - 'सकाइया ण'मित्यादि, सह कायेन - औदारिकादिना शरीरेण पृथिव्या दिषट्कायाम्यतरेण वा कायेन ये ते सकायास्त एव सकायिकाः, ते च केवलिनोऽपि स्युरिति सकायिकानां सम्यग्दशां पञ्च ज्ञानानि मिथ्यादृशां तु त्रीण्यज्ञानानि भजनया स्युरिति । 'अकाइया णं'ति नास्ति कायः- उत्तलक्षणो येषां तेऽकायास्त एवाकायिकाः सिद्धाः ॥ सूक्ष्मद्वारे - 'जहा पुढविकाइय'त्ति द्व्यज्ञानिनः सूक्ष्मा मिथ्यादृष्टित्वादित्यर्थः | 'जहा सकाइय'त्ति वादराः केवलिनोऽपि भवन्तीतिकृत्वा ते सकायिकवद्भजनया पश्चज्ञानिनख्वज्ञानिनश्च वाच्या | इति ॥ पर्याप्तकद्वारे - 'जहा सकाइय'त्ति पर्याप्तकाः केवलिनोऽपि स्युरिति ते सकायिकवत्पूर्वोक्तप्रकारेण वाच्याः । पर्याष्टकद्वार एव चतुर्विंशतिदण्डके पर्याप्तकनारकाणां 'तिन्नि अन्नाणा नियमति अपर्याप्त कानामेवासञ्ज्ञिनारकाणां विभङ्गाभाव इति पर्याप्तकावस्थायां तेषामज्ञानत्रयमेवेति । 'एवं जाव चउरिंदिय'त्ति द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः पर्याप्तका ज्ञानिन एवेत्यर्थः । 'पजत्ता णं भंते! पंचिंदियतिरिक्खे' त्यादि, पर्याप्त रुपञ्चेन्द्रिय तिरश्वामवधिर्विभङ्गो वा | केषाञ्चित्स्यात्केषाञ्चित्पुनर्नेति त्रीणि ज्ञानान्यज्ञानानि वा द्वे वा ज्ञाने अज्ञाने वा तेषां स्यातामिति । 'बेइंदियाणं दो नाणे'त्यादि, अपर्याप्तकद्वीन्द्रियादीनां केषाञ्चित्सासादनसम्यग्दर्शनस्य सद्भावाद् द्वे ज्ञाने केषाञ्चित्पुनस्तस्यासद्भावाई एवाज्ञाने । अपर्याप्तकमनुष्याणां पुनः सम्यग्दृशामवधिभाव त्रीणि ज्ञानानि यथा तीर्थकराणां तदभावे तु द्वे ज्ञाने, मिथ्यादृशां तु द्वे एवाज्ञाने, विभङ्गस्यापर्याष्टकत्वे तेषामभावात्, अत एवोकं 'तिनि नाणाई भयणाए दो अन्नाणाई नियम'ति । 'वाणमंतरे' त्यादि, व्यन्तरा अपर्याप्तका नारका इव त्रिज्ञाना यज्ञानाख्यज्ञाना वा वाच्याः तेष्वप्यसभ्य उत्पद्य
Education Internation
नैरयिक- गत्यादिषु ज्ञान-अज्ञानानि
For Parts Only
~ 136~
शतके
उद्देशः २ गत्यादिषु
ज्ञानाज्ञा
नानि
सू ३१६
॥३४७॥