________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ES
%
प्रत सूत्रांक [३१९]
IT अज्ञाने इति । 'मणुस्सगइया 'मित्यादौ, 'तिनि माणाई भयणाए'त्ति मनुष्यगती हि गच्छन्तः केचिज्ञानिनो
अवधिना सहैव गच्छन्ति तीर्थङ्करवत् केचिच्च तद्विमुच्य तेषां त्रीणि वाद्वे या ज्ञाने स्यातामिति, ये पुनरज्ञानिनो मनु-19 प्यगतावुत्पत्तुकामास्तेषां प्रतिपतित एव विभङ्गे तत्रोत्पत्तिः स्यादित्यत उक्तं 'दो अन्नाणाई नियमति । 'देवगइया जहा निरयगइय'त्ति देवगतो ये ज्ञानिनो यातुकामास्तेषामवधिर्भवप्रत्ययो देवायुःप्रथमसमय एवोत्पद्यतेऽतस्तेषां नारकाणामिवोच्यते, तिन्नि नाणाई नियम'त्ति, ये त्वज्ञानिनस्तेऽसज्ञिभ्य उत्पद्यमाना व्यज्ञानिना, अपर्याप्तकत्वे विभङ्गस्याभावात् सजिभ्य उत्पद्यमानास्त्वज्ञानिनो भवप्रत्ययविभङ्गस्य सद्भावाद् अतस्तेषां नारकाणामिवोच्यते|'तिन्नि अन्नाणाई भयणाए'ति । 'सिद्धिगइया ण'मित्यादि, यथा सिद्धाः केवल ज्ञानिन एव एवं सिद्धिगतिका अपि वाच्या इति भावः, यद्यपि च सिद्धानां सिद्धिगतिकानां चान्तरगत्यभावान विशेषोऽस्ति तथाऽपीह गतिद्वारबलायात
त्वात्ते दर्शिताः, एवं द्वारान्तरेष्वपि परस्परान्तर्भावेऽपि तत्सद्विशेषापेक्षयाऽपौनरुत्य भावनीयमिति ॥ अथेन्द्रियद्वारेMI'सइंदियेत्यादि, 'सेन्द्रियाः' इन्द्रियोपयोगवन्तस्ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां चत्वारि ज्ञानानि भजनया Pा स्यात् । स्यात् त्रीणि स्वाञ्चत्वारि, केवलज्ञानं तु नास्ति तेषाम् , अतीन्द्रियज्ञानस्वात्तस्य, धादिभावश्च ज्ञानानां लब्ध्य
पेक्षया, उपयोगापेक्षया तु सर्वेषामेकदैकमेव ज्ञानम् , अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैव-स्यात् द्वे स्थात्रीणीति, है'जहा पुढविकाइय'ति एकेन्द्रिया मिथ्यादृष्टित्वादज्ञानिनस्ते च क्यज्ञाना एवेत्यर्थः । 'बेइंदियेत्यादि, एषां
रे ज्ञाने, सासादनस्तेपूत्पद्यत इति कृत्वा, सासादनश्चोत्कृष्टतः पडावलिकामानोऽतो द्वे ज्ञाने तेषु लभ्येत इति ।।
दीप अनुक्रम [३९२]
16159184%95
*
| नैरयिक-गत्यादिषु ज्ञान-अज्ञानानि
~135