SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक बावृत्तिः१॥ [३१९] सू११९ ध्या वा ज्ञानि- जहा सकाइया, अभवसिद्धियाणं पुच्छा, गोयमा ! नो नाणी अन्नाणी तिनि अन्नाणाई भयणाए । नो- शतके व्याख्या ॥ भवसिद्धियानोअभवसिद्धिया णं भंते ! जीवा. जहा सिद्धा ७॥ सन्नीणं पुच्छा जहा सइंदिया, असन्नी उद्देशार अभयदेवी- जहा बेइंदिया, नोसन्नीनोअसन्नी जहा सिहा ८॥ (सूत्रं ३१९)॥ गत्यादिषु 'निरयगइया ण'मित्यादि, गत्यादिद्वाराणि चैतानि-"गइईदिए य काए सुहुमे पजत्तए भवत्ये य । भवसिद्धिए या | ज्ञानाज्ञासन्नी लद्धी उवओग जोगे य॥१॥लेसा कसाय वेए आहारे नाणगोयरे काले । अंतर अप्पाबहुयं च पजवा चेहटू नानि ॥४६॥ दोराई ॥२॥" तत्र च निरये गति:-गमनं येषां ते निरयगतिकास्तेषाम् , इह च सम्यग्दृष्टयो मिथ्यादृष्टयो वा ज्ञानि नोऽज्ञानिनो वा ये पवेन्द्रियतिर्यग्मनुष्येभ्यो नरके उत्पत्तुकामा अन्तरगती वर्तन्ते ते निरयगतिका विवक्षिताः, एतत्यनयोजनवाद्दतिग्रहणस्येति, 'तिमि नाणाई नियमत्ति अवधेर्भवप्रत्ययत्वेनान्तरगतावपि भावात् 'तिन्नि अन्नाणाइंडू भयणाए'त्ति असज्ञिनां नरके गच्छतां द्वे अज्ञाने अपर्याप्तकत्वे विभङ्गस्याभावात् सजिनां तु मिथ्यादृष्टीनां वीण्य ज्ञानानि भवप्रत्ययविभङ्गस्य सद्भावा अतस्त्रीण्यज्ञानानि भजनयेत्युच्यत इति । 'तिरियगइया णति तियेच गति:दागमनं येषां ते तिर्यग्गतिकास्तेषां तदपान्तरालपतिनां 'दो नाण'ति सम्यग्दृष्टयो बवधिज्ञाने प्रपतिते एव तिर्यक्षु गच्छ-15 |न्ति तेन तेषां द्वे पब ज्ञाने 'दो अनाणेति मिथ्यादृष्टयोऽपि हि विभङ्गज्ञाने प्रतिपतिते एव तिर्यक्षु गच्छन्ति तेन तेषां ॥१४॥ १गतय एकेन्द्रियादिः पृथ्वीकायादिः सूक्ष्मः पर्याप्तः भवस्थश्च भवसिद्धिकश्च सम्झी लब्धिरुपयोगो योगश्च ॥ १॥ लेश्या कषायः वेदः महारः ज्ञानविषयः कालः अन्तरम् अल्पबहुवं च पर्यायाश्वेह द्वाराणि ॥२॥ दीप अनुक्रम [३९२] | नैरयिक-गत्यादिषु ज्ञान-अज्ञानानि ~134
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy