________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३१८]
इत्यादि, यश्चेह विशेषस्तमाह-'नवरं एगट्टियवजं सि इहाभिनियोधिकज्ञाने 'उग्गिण्हणया अवधारणया सवणया अवलंबणया मेहेत्यादीनि [पञ्च पञ्च पञ्चैकार्थिकान्यवग्रहादीनामधीतानि, मत्यज्ञाने तु न तान्यध्येयानीति भावः, 'जाव मोइंदियधारण'त्ति इदमन्स्यपदं यावदित्यर्थः, 'ज इमं अन्नाणिएहि ति यदिदम् 'अज्ञानिक: निर्ज्ञानः, तत्रा-115 ल्पज्ञानभावादधनवदशीलवद्वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्तेऽत एवाह-मिथ्यादृष्टिभिः, 'जहा नंदीए'त्ति, तत्रैवमेतत्सूत्रम्-सच्छंदबुद्धिमहविगप्पियं तंजहा-भारहं रामायण'मित्यादि, तनावग्रहेहे बुद्धिः अवायधारणे च मतिः, स्वच्छन्देन-स्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दवद्धिमतिविकल्पितं-10 स्वबुद्धिकल्पनाशिल्पनिर्मितमित्यर्थः 'चत्तारि य वेय'त्ति साम ऋक् यजुः अथर्वा चेति 'संगोवंग'त्ति इहाङ्गानि-शिक्षा-15 दीनि षट् उपाङ्गानि च-तद्व्याख्यानरूपाणि 'गामसंठिए'त्ति प्रामालम्बनत्वाद् प्रामाकारम् , एवमन्यान्यपि, नवरं| 'वाससंठिए'त्ति भरतादिवर्षाकारं 'वासहरसंठिए'त्ति हिमवदादिवर्षधरपर्वताकारं 'हयसंठिए' अश्वाकार, 'पसय'त्ति पसयसंठिए, तत्र पसया-आडव्यो द्विखुरश्चतुष्पदविशेषः, एवं च नानाविधसंस्थानसंस्थितमिति ॥ अनन्तरं ज्ञानान्यज्ञानानि चोक्तानि, अथ शानिनोऽज्ञानिनश्च निरूपयन्नाह-'जीवा णं भंते! इत्यादि, इह च नारकाधिकारे 'जे नाणी ते नियमा तिनाणी'ति सम्यग्दृष्टिनारकाणां भवप्रत्ययमवधिज्ञानमस्तीतिकृत्वा ते नियमात्रिज्ञानिनः, 'जे
अनाणी ते अत्थेगतिया दुअन्नाणी अत्धेगतिया तिअन्नाणी'ति, कथम् १, उच्यते, असजिनः सन्तो ये नारके★ पूत्पद्यन्ते तेपामपर्याप्तकावस्थायां विभङ्गाभावादाद्यमेवाज्ञानद्वयमिति ते व्यज्ञानिनः ये तु मिथ्यादृष्टिसज्ञिभ्य उत्प
दीप अनुक्रम [३९१]
ज्ञानस्य भेद-प्रभेदा:
~131