________________
आगम
[०५]
प्रत
सूत्रांक
[३१८]
दीप
अनुक्रम [३९१]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः]
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२], मूलं [३१८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५]
व्याख्या
प्रज्ञधिः अभयदेवीया वृत्तिः १
॥ ३४४॥
अभावा जाव अनंता भवसिद्धिया अनंता अभवसिद्धिया अनंता सिद्धा अनंता असिद्धा पन्नन्ते'ति, अस्य च सूत्रस्य या सङ्ग्रहगाथा - "भावमभावा हेऊमहेड कारणमकारणा जीवा । अज्जीव भवियाऽभविया तत्तो सिद्धा असिद्धा य ॥ १ ॥” ४ इत्येवंरूपा तस्याः खण्डमिदमेतदन्तं श्रुतज्ञानसूत्रमिहाध्येयमिति ॥ ज्ञानविपर्ययस्त्वज्ञानमिति तत्सूत्रम् ---तत्र च 'अन्नाणे' ति नञः कुत्सार्थत्वात् कुत्सितं ज्ञानमज्ञानं, कुत्सितत्वं च मिथ्यात्व संचलितत्वात् उक्तञ्च - "अवि सेसिया मइश्चिय सम्मद्दिट्ठिस्स | सा मइन्नाणं । मइअन्नाणं मिच्छदिट्टिस्स सुर्यपि एमेव ॥ १ ॥” “विभंगणाणे'त्ति विरुद्धा भङ्गा-वस्तुविकल्पा यस्मिंस्तद्विभङ्गं तच तज्ज्ञानं च अथवा विरूपो भङ्गः-अवधिभेदो विभङ्गः स चासौ ज्ञानं चेति विभङ्गज्ञानम्, इह च कुत्सा विभङ्गशब्देनैव गमितेति न ज्ञानशब्दो नत्रा विशेषितः, 'अत्थोग्गहे य'त्ति अर्थ्यत इत्यर्थस्तस्यावग्रहः अर्थावग्रहःसकलविशेषनिरपेक्षानिर्देश्यार्थग्रहण मेकसामयिकमिति भावार्थ:, 'वंजणोग्गहे यत्ति व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं तचोपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसङ्घातो वा ततश्च व्यञ्जनेन-उपकरणेन्द्रियेण व्यञ्जनानांवा-शब्दादिपरिणतद्रव्याणामवग्रहो व्यञ्जनावग्रहः, अत्रार्थावग्रहस्य सुलक्ष्यत्वात् सकलेन्द्रियार्थव्यापकत्वाच्च प्रथममुपन्यासः, 'एवं जहेवेत्यादि, यथैवाभिनिवोधिकज्ञानमधीतं तथैव मत्यज्ञानमप्यध्येयं तचैवम्— 'से किं तं बंजणोग्गहे १, २ चडबिहे पन्नन्ते, तंजहा- सोइंदियवंजणोग्गहे घाणिंदिद्यवंजणोग्गहे जिभिदियवंजणोग्गहे फासिंदियवंजणोग्गहे'
Education Internation
ज्ञानस्य भेद-प्रभेदाः
१- भावा अभावा तमोऽहेतवः कारणान्यकारणानि जीवा अजीवा भव्या अभव्यास्ततः सिद्धा असिद्धाः ॥ ( द्वादशाङ्गीरूपमणिपिटके) 1 २- अविशेषिता मतिरेव सा सम्यम्टष्टेर्मतिज्ञानं मिथ्यादृष्टेर्मत्यज्ञानं श्रुतमप्येवमेव ॥ १ ॥
"भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
For Parts Only
~ 130~
८ शतके उद्देशः २ ज्ञानाज्ञानाधिकारः सू ३१८
॥३४४॥
yor