________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३१८]
सू ३१९
दीप अनुक्रम [३९१]
व्याख्या- द्यन्ते तेषां भवप्रत्ययो विभङ्गो भवतीति ते त्र्यज्ञानिनः, एतदेव निगमयन्नाह-एवं तिन्नि अन्नाणाणि भयणाए'त्ति। दातके प्रज्ञप्तिमा बेदियाण'मित्यादि, द्वीन्द्रियाः केचित् ज्ञानिनोऽपि सास्वादनसम्यग्दर्शनभावेनापर्याप्तकावस्थायां भवन्तीत्यत |||| देशा२
का उच्यते 'नाणीवि अन्नाणीवित्ति ॥ अनन्तरं जीवादिषु पविंशतिपदेषु ज्ञान्यज्ञानिनश्चिन्तिताः, अथ तान्येव गती-|| गत्यादिषु बा वृत्तिः१ न्द्रियकायादिद्वारेषु चिन्तयन्नाह
ज्ञानाज्ञ
नानि ॥३४५॥ | निरयगइया णं भंते ! जीवा किं नाणी अन्नाणी, गोयमा ! नाणीवि अन्नाणीवि, तिन्नि नाणाई नियमा8
मातिनि अन्नाणाई भयणाए। तिरियगइया णं भंते ! जीवा किं नाणी अन्नाणी, गोयमा! दो नाणा दो।
अन्नाणा नियमा । मणुस्सगइया णं भंते । जीवा किं नाणी अन्नाणी, गोयमा ! तिन्नि नाणाई भपणाए दो है अन्नाणाई नियमा, देवगतिया जहा निरयगतिया । सिद्धगतिया णं भंते! जहा सिद्धा ॥ सइंदिया णं भंते !
जीवा किं नाणी अन्नाणी, गोयमा ! चत्तारि नाणाई तिन्नि अनाणाईभयणाए । एगिदिया णं भंते! जीचा || किं नाणी०१, जहा पुदविकाइया बेइंदियतेइंदियचरिदियाणं दो नाणा दो अन्नाणा नियमा। पंचिंदिया जहा सइंदिया । अणिदिया णं भंते ! जीवा किं नाणी०१, जहा सिद्धा॥ सकाइया णं भंते ! जीवा किं नाणी अन्नाणी, गोयमा ! पंच नाणाणी तिन्नि अन्नाणाई भयणाए । पुढविकाइया जाव वणस्सइकाइया नो
॥३४५॥ नाणी अनाणी नियमा दुअन्नाणी, तंजहा-मतिअन्नाणी य सुयअन्नाणी य, तसकाइया जहा सकाइया। अकाइया णं भंते ! जीवाकिंनाणी०?,जहा सिद्धा ३।। सुहुमा णं भंते जीवाकिंनाणी? जहा पुढविकाइया।
| नैरयिक-गत्यादिषु ज्ञान-अज्ञानानि
~132