SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३१६] हमाणिति विकसन्ती-विदलन्ती 'करेत्तए'त्ति कर्तुं 'विसए सेति गोचरोऽसौ, अथवा 'से'तस्य वृश्चिकस्य 'वि-181 सट्टयाए'त्ति विषमेवार्थो विषार्थस्तद्धावस्तत्ता तस्या विषार्थतायाः-विषत्वस्य तस्यां वा 'नो घेव' नैवेत्यर्थः 'संपत्तीए'त्ति | संपत्त्या एवंविधयोन्दिसंप्राप्तिद्वारेण 'करिसुति अकार्रवृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचन निर्देशो | वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थम्, एवं कुर्वन्ति करिष्यन्तीत्यपि, त्रिकालनिर्देशश्चामीषां त्रैकालिकत्वज्ञापनार्थः, 'सम-RI | यक्वेत्त'त्ति 'समयक्षेत्र' मनुष्यक्षेत्रम् ‘एवं जहावेउवियसरीरस्स भेउ'त्ति यथा वैक्रिय भणता जीवभेदो भणितस्तथे| हापि वाच्योऽसावित्यर्थः, स चायं-'गोयमा ! नो समुच्छिमपंचिंदियतिरिक्खजोणियकम्मासीविसे गन्भवतियपंचिंदियतिरिक्खजोणियकम्मासीविसे, जइ गब्भवकंतियपंचिंदियतिरिक्खजोणियकम्मासीविसे किं संखेजवासाउयगन्भवतियपंचिंदियतिरिक्खजोणियकम्मासीबिसे असंखेजबासाउय जाव कम्मासीविसे ?, गोयमा ! संखेजवासाउय जाव कम्मासी| विसे नो असंखेज्जवासाउय जाव कम्मासीविसे, जइ संखेज जाव कम्मासीविसे किंपज्जत्तसंखेज जाव कम्मासीबिसे अपज्ज ससंखेज जाव कम्मासीविसे ?, गोयमा ! शेषं लिखितमेवास्ति । एतच्चोक्तं वस्तु अज्ञानो न जानाति, ज्ञान्यपि कश्चिद्दश ★ वस्तूनि कथञ्चिन्न जानातीति दर्शयन्नाह दस ठाणाई छमत्थे सबभावेणं न जाणइ न पासइ, संजहा-धम्मत्थिकायं १ अधम्मत्थिकार्य २ आगा-| सत्थिकार्य जीवं असरीरपडिवद्धं ४ परमाणुपोग्गलं ५ सई ६ गंधं ७ वातं ८ अयं जिणे भविस्सइ वा ण वा | भविस्सह ९ अयं सबदुक्खाणं अंतं करेस्सति वा न वा करेस्सइ १०॥ एयाणि चेव उष्पन्ननाणदंसणधरे दीप अनुक्रम [३८९] | आशीविषस्य अधिकार: ~125
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy