________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-, अंतर्-शतक [-], उद्देशक [२], मूलं [३१६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रज्ञप्तिः
प्रत
सूत्रांक
[३१६]
व्याख्या
||म्मासीविसे, नो आणयकप्पोचग जाव नो अञ्चुयकप्पोचगवेमाणियदेव०, जह सोहम्मकप्पोवग जाव कम्मासी-II शतके
विसे किं पजत्तसोहम्मकप्पोवगवेमाणिय. अपज्जत्तगसोहम्मग०, गोयमा! नो पजत्त सोहम्मकप्पोचगवे- उद्देशः२ अभयदेवी-||||माणिय अपज्जत सोहम्मकप्पोवगवेमाणियदेवकम्मासीविसे, एवं जाव नो पजत्तासहस्सारकप्पोवगबेमा- भाशीविषाया वृत्तिमाणिय जाव कम्मासीविसे, अपज्जत्त सहस्सारकप्पोवगजावकम्मासीविसे ॥ (सर्व ३१६)॥
Pधिकारः ॥४१॥४ 'कइविहे त्यादि, 'आसीविसत्ति 'आशीविषाः' दंष्ट्राविषाः 'जाइआसीविसत्ति जात्या-जन्मनाऽऽशीविषा 81
सू३१६ जात्याशीविषाः 'कम्मआसीविसत्ति कर्मणा-क्रियया शापादिनोपघातकरणेनाशीविषाः कर्माशीविषाः, तत्र पञ्चेन्द्रियतियञ्चो मनुष्याश्च कर्माशीविषाः पर्याप्तका एव, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वाशीविषा भवन्ति, शापप्रदानेनैव व्यापादयन्तीत्यर्थः, एते चाशीविषलब्धिस्वभावात् सहस्रारान्तदेवेष्वेवोत्पद्यन्ते, देवास्त्वेत एव ये देवत्वे-3 नोत्पन्नास्तेऽपर्याप्तकावस्थायामनुभूतभावतया काशीविषा इति, उक्तश्च शब्दार्थभेदसम्भवादि भाष्यकारेण-"आसी | | दाढा तग्गयमहाविसाऽऽसीविसा दुविहभेया। ते कम्मजाइभेएण गहा चउविहविगया॥१॥" 'केवइए'त्ति कियान् | 'विसए'त्ति गोचरो विषयस्येति गम्यम् 'अद्धभरहप्पमाणमेत्तंति अर्द्धभरतस्य यत् प्रमाण-सातिरेकत्रिषष्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा-प्रमाणं यस्याः सा तथा तां 'बोंदिति तनुं 'विसेणं ति विषेण स्वकीयाशीप्रभवेण कर
॥३४॥ |णभूतेन 'विसपरिगर्य'ति विर्ष भावप्रधानत्वानिर्देशस्य विषतां परिगता-प्राप्ता विषपरिगताऽतस्ताम् , अत एव 'विस
१-आश्यो-दंष्ट्रास्तद्गतविषा आशीविषास्ते कर्मजातिभेदेन द्विविधाः कर्माशीविषा अनेकविधा जात्याशीविषाश्चतुर्विधविकल्पाः ॥१॥
दीप अनुक्रम [३८९]
| आशीविषस्य अधिकार:
~124