________________
आगम
[०५]
प्रत
सूत्रांक
[३१७]
दीप
अनुक्रम [३९०]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [२], मूलं [३१७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञष्ठिः अभयदेवी- 8 यावृत्तिः १
॥ ३४२ ॥
अरहा जिणे केवली सहभावेणं जाणइ पासह, तंजहा-धम्मत्थिकार्य जाव करेस्संति वानवा करेस्संति (सूत्रं ३१७ ) ॥
ज्ञानस्य भेद-प्रभेदाः
'दसे त्यादि, 'स्थानानि' वस्तूनि गुणपर्यायाश्रितत्वात् छद्मस्थ इहावध्याद्यतिशय विकलो गृह्यते, अन्यथाऽमूर्त्तखेन धर्मास्तिकायादीनजानन्नपि परमाण्वादि जानात्येवासी, मूर्त्तत्वात्तस्य, समस्त मूर्त्तविषयत्वाच्चावधिविशेषस्य । अथ सर्व - भावेनेत्युक्तं ततश्च तत् कथञ्चिज्जानन्नप्यनन्तपर्यायतया न जानातीति, सत्यं, केवलमेवं दशेति सङ्ख्या नियमो व्यर्थः स्यात्, घटादीनां सुबहूनामर्थानाम केवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वात् सर्वभावेन च साक्षात्कारेण चक्षुःप्रत्यक्षेणेति हृदयं श्रुतज्ञानादिना त्वसाक्षात्कारेण जानात्यपि 'जीवं असरीरपडिबद्ध ति देहविमुक्तं सिद्धमित्यर्थः, 'परमाणुपुग्गलं'ति परमाणुश्चासौ पुद्गलश्चेति, उपलक्षणमेतत्तेन द्वाणुकादिकमपि कश्चिन्न जानातीति, अयमिति प्रत्यक्षः कोऽपि प्राणी जिनो वीतरागो भविष्यति न वा भविष्यतीति नवमम् ९ 'अय' मित्यादि च दशमम् ॥ उक्तव्यतिरेकमाह'एयाणी'त्यादि, 'सङ्घभावेणं जाणइ 'त्ति सर्वभावेन साक्षात्कारेण जानाति केवलज्ञानेनेति हृदयम् ॥ जानातीत्युक्तमतो ज्ञानसूत्रम्
कतिचिणं भंते! नाणे पनते ?, गोयमा ! पंचविहे नाणे पनते, तंजहा - आभिणिवोहियनाणे सुयनाणे ओहिनाणे मणपजवनाणे केवलनाणे, से किं तं आभिणिवोहियनाणे ?, आभिणिवोहियनाणे चउबिहे पन्नते, तंजहा उग्गहो ईहा अवाओ धारणा, एवं जहा रायप्पसेणइए णाणाणं भेदो तहेव इहवि
Education Internation
For Penal Use Only
~126~
८ शतके
उद्देशः २ दशस्थानज्ञानाज्ञोने सू ३१७
॥३४२॥