________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३१४]
दीप अनुक्रम [३८७]
व्याख्या- क्रमेण द्वित्वे द्वौ तथाऽऽयस्य द्वित्वे शेषयोः क्रमेणैकत्वेऽन्यौ द्वौ ४ तथा द्वितीयस्यैकत्वे तृतीयस्य च द्वित्वेऽन्यः ५ तथा द्विती-|
८शतके प्रज्ञप्तिः ।
का यस्य द्वित्वे तृतीयस्य चैकत्वेऽन्यः ६ इत्येवं षट्, त्रिकयोगे त्वेक एवेत्येवं सर्वे दश, एवं मनःप्रयोगादिपदत्रयेऽपि, अत एवाह-| उद्देशः१ अभयदेवी-'एवमेकगसंजोगो'इत्यादि, सत्यमनःप्रयोगादीनि तु चत्वारि पदानीत्यत एकत्वे चत्वारो द्विकसंयोगे तु द्वादश, कथम् || एकादिद्रया वृत्तिः आद्यस्यैकत्वेन शेषाणां त्रयाणां क्रमेणानेकत्वेन त्रयो लब्धाः, पुनरन्ये वय आद्यस्यानेकत्वेन शेषाणां बयाणां क्रमेणकत्वेन ६,
व्यपरिणा॥३३८॥
तथा द्वितीयस्यैकत्वेन शेषयोः क्रमेणानेकत्वेन दौ, पुनर्वितीयस्यानेकत्वेन शेषयोः क्रमेणैवैकत्वेन द्वायेव तृतीयचतुर्थयोरेकत्वा-10 नकेत्वाभ्यामेकः पुनर्विपर्ययेणैक इत्येवं द्वादश त्रिकयोगे तु चत्वार इत्येवं सर्वेऽपि विंशतिरिति । सूत्रे तु कांश्चिदुपदर्य | शेषानतिदेशत माह-एवं दुयासंजोगो'इत्यादि, 'एत्थवि तहेव'त्ति अत्रापि द्रव्यत्रयाधिकारे तथैव वाच्यं सूत्रं यथा द्रव्यद्वयाधिकारे उक्त, तत्र च मनोवाकायप्रभेदतो यः प्रयोगपरिणामो मिश्रतापरिणामो वर्णादिभेदतश्च विश्रसापरि-|| णाम उक्तः स श्हापि वाच्य इति भावः, किमन्तं तत्सूत्र वाच्यम् ? इत्याह-जावेत्यादि, इह च परिमण्डलादीनि पञ्च | पदानि तेषु चैकरवे पश्च विकल्पाः द्विकसंयोगे तु विंशतिः, कथम् ?, आद्यस्यैकस्खे शेषाणां च क्रमेणानेकरचे तथाऽऽध-|| स्यानेकत्वे शेषाणां तु क्रमेणैवैकत्वे एवं द्वितीयस्यैकत्वेऽनेकवे च शेषत्रयस्य चानेकत्वे एकत्वे च षटु तथा तृतीयस्यैकत्वे च द्वयोश्चानेकवे एकरखे च चत्वारः तथा चतुर्थस्यैकत्वेऽनेकत्वे च पञ्चमस्य चानेकवे एकत्वे च द्वावित्येवं सर्वेऽपि ||
K an विंशतिः, त्रिकयोगे तु दश, अत्र च 'अहवा एगे तंससंठाणे इत्यादिना त्रिकयोगाना दशमो दर्शित इति । अथ || द्रव्यचतुष्कमाश्रित्याह'चत्तारि भंते ।इत्यादि, इह प्रयोगपरिणतादिवये एकत्वे प्रयो द्विकसंयोगे तु नव, कथम् |
X
~118~