SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३१४] दीप अनुक्रम [३८७] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः] शतक [८], वर्ग [-], अंतर् - शतक [ - ], उद्देशक [१], मूलं [ ३१४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्यद्वयसूत्रं, द्विकसंयोगस्य चैकत्वविकल्पाभिधानपूर्वकत्वादेकत्वविकल्पैश्चेति दृश्यं, तत्र च यत्रारम्भसत्यमनः प्रयोगादिपदसमूहे यावन्तो द्विकसंयोगा उत्तिष्ठन्ते सर्वे ते तत्र भणितव्याः, तत्र चारम्भसत्यमनः प्रयोगा दर्शिता एव, आरम्भादिपदपङ्कविशेषितेषु पुनरित्थमेव त्रिषु मृषामनः प्रयोगादिषु चतुर्षु च सत्यवाक्प्रयोगादिषु तु प्रत्येकमेकत्वे षड् विकल्पाः द्विकसंयोगे तु | पञ्चदशेत्येवं प्रत्येकमेवमेव सर्वेष्वप्येकविंशतिः, औदारिकशरीर कायप्रयोगादिषु तु सप्तसु पदेष्वेकत्वे सप्त द्विकयोगे त्वेकविंशतिरित्येवमष्टाविंशतिरिति (एकत्वे १-२-३-४-५-६-७ द्विवे २१ १-२२-३,३-४४-५५ ६६-७ | एवमेकेन्द्रियादिपृथि व्यादिपदप्रभृतिभिः पूर्वोक्तक्रमेणौदारिकादिकायप्रयोगपरिणतद्र- १-२२-४१-५४-६५-७ कियद्दूरं यावत् ? इत्याह- 'जाब सङ्घट्टसिद्धग'त्ति, एतच्चैवं - १-४२-५३.६४-७ तरोववाइयकप्पातीतगवेमाणियदेव पंचेंद्रिय कम्मासरीरकायप्पओग १-५२-६३-७ सब सिद्धजाब परिणया अपज्जन्त सबसिद्ध जाव परिणया वा?, गो- १-६२-७ सिद्ध जाव परिणया वा अपजस सबसिद्ध जावपरिणया वा अहवा १-७ / द्ध जाव परिणए एगे अपजत्त सबट्ठसिद्ध जाव परिणए'त्ति, 'एवं बीससापरिणयावित्ति एवमिति प्रयोगपरिणतद्रव्यद्वयवत्प्रत्येक विकल्पैर्द्विक संयोगैश्च विश्रसापरिणते अपि द्रव्ये वर्णगन्धरसस्पर्शसंस्थानेषु पञ्चादिभेदेषु वाच्ये, कियद्दूरं यावत् ? इत्याह- 'जाव अहवेगे' इत्यादि, अयं च पञ्चभेदसंस्थानस्य दशानां द्विकसंयोगानां दशम इति ॥ अथ द्रव्यत्रयं चिन्तयन्नाह - 'तिन्नी' त्यादि, इह प्रयोगपरिणतादिपदत्रये एकत्वे त्रयो विकल्पाः द्विकसंयोगे तु षट्, कथम् ?, आद्यस्यैकत्वे शेषयोः Education International For Penal Use Only व्यद्वयं प्रपञ्चनीयं, 'जाव सबसिद्धअणुपरिणया किं पज्जतयमा । पज्जत सबड़एगे पज्जत सबसि ~ 117 ~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy