SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३१४] दीप अनुक्रम [३८७] व्याख्यानीसापरिणया दोवीससापरिणया ८ अहवा तिन्नि मीसापरिणया एगे वीससापरिणए ९ अहवा एगे पओगपरि- 14 शतके प्रज्ञप्तिः पणए दो चीससापरिणया (एगे मीसापरिणए)१ अहवाएगे पयोगपरिणए दो मीसापरिणया एगे वीससापरिणएला उद्देशः१ अभयदेवी- अहवा दो पयोगपरिणया एगे मीसापरिणए एगे वीससापरिणए ३ जइपयोगपरिणया किंमणप्पयोगपरिणया । एकादिद्रया वृत्तिः१] ३१॥ एवं एएणं कमेणं पंच छ सस जाव दस संखेज्जा असंखेजा अर्णता य दबा भाणियचा (एकगसंजोगेण) |दुयासंजोएणं तियासंजोएणं जाव दससंजोएणं बारससंजोएणं उबजुंजिऊणं जत्थ जत्तिया संजोगा उद्रेतिमाखू ३१४ ते सबे भाणियन्वा, एए पुण जहा नवमसए पवेसणए भणिहामि तहा उबजुञ्जिऊण भाणियथा जाव असं| खेजा अर्णता एवं चेव, नवरं एकं पदं अम्भाहियं, जाव अहवा अर्णता परिमंडलसंठाणपरिणया जाव अर्णता आययसंठाणपरिणया ॥ (सूत्रं ३१४)॥ 'दो भंते !'इत्यादि, इह प्रयोगपरिणतादिपदत्रये एकत्वे त्रयो विकल्पाः, द्विकयोगेऽपि त्रय एवेत्येवं षट्, एवं मन:प्रयोगादित्रयेऽपि, सत्यमनःप्रयोगपरिणतादीनि तु चत्वारि पदानि तेष्वेकत्वे चत्वारि द्विकयोगे तु षट् एवं सर्वेऽपि दश,18 आरम्भसत्यमनःप्रयोगपरिणतादीनि च पटू पदानि, तेष्वेकत्वे पडू द्विकयोगे तु पश्चदश सर्वेऽप्येकविंशतिः ६, (एकत्वे १- ॥३३७॥ २-३-४-५-६ ॥ द्वित्वे १५। ३.२९-३५ANK) सूत्रे च 'अहवा एगे आरंभसचमणप्पओगपरिणए'इत्यादिनेह द्विकयोगे प्रथम एव भङ्गको ""दर्शितः, शेषांस्तदन्यपदसम्भवांश्चातिदेशेन पुनदर्शयतोक्तम्-एवं ४ एएणं गमेणं इत्यादि एवमेतेन गमेनारम्भसत्यमनःप्रयोगादिपदप्रदर्शितेन द्विकर्मयोगेन नेतन्यं समस्तं द्र-16 ~116
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy