________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३१४]
दीप अनुक्रम [३८७]
व्याख्यानीसापरिणया दोवीससापरिणया ८ अहवा तिन्नि मीसापरिणया एगे वीससापरिणए ९ अहवा एगे पओगपरि-
14 शतके प्रज्ञप्तिः पणए दो चीससापरिणया (एगे मीसापरिणए)१ अहवाएगे पयोगपरिणए दो मीसापरिणया एगे वीससापरिणएला उद्देशः१ अभयदेवी- अहवा दो पयोगपरिणया एगे मीसापरिणए एगे वीससापरिणए ३ जइपयोगपरिणया किंमणप्पयोगपरिणया । एकादिद्रया वृत्तिः१]
३१॥ एवं एएणं कमेणं पंच छ सस जाव दस संखेज्जा असंखेजा अर्णता य दबा भाणियचा (एकगसंजोगेण) |दुयासंजोएणं तियासंजोएणं जाव दससंजोएणं बारससंजोएणं उबजुंजिऊणं जत्थ जत्तिया संजोगा उद्रेतिमाखू ३१४
ते सबे भाणियन्वा, एए पुण जहा नवमसए पवेसणए भणिहामि तहा उबजुञ्जिऊण भाणियथा जाव असं| खेजा अर्णता एवं चेव, नवरं एकं पदं अम्भाहियं, जाव अहवा अर्णता परिमंडलसंठाणपरिणया जाव अर्णता आययसंठाणपरिणया ॥ (सूत्रं ३१४)॥
'दो भंते !'इत्यादि, इह प्रयोगपरिणतादिपदत्रये एकत्वे त्रयो विकल्पाः, द्विकयोगेऽपि त्रय एवेत्येवं षट्, एवं मन:प्रयोगादित्रयेऽपि, सत्यमनःप्रयोगपरिणतादीनि तु चत्वारि पदानि तेष्वेकत्वे चत्वारि द्विकयोगे तु षट् एवं सर्वेऽपि दश,18 आरम्भसत्यमनःप्रयोगपरिणतादीनि च पटू पदानि, तेष्वेकत्वे पडू द्विकयोगे तु पश्चदश सर्वेऽप्येकविंशतिः ६, (एकत्वे १- ॥३३७॥ २-३-४-५-६ ॥ द्वित्वे १५। ३.२९-३५ANK) सूत्रे च 'अहवा एगे आरंभसचमणप्पओगपरिणए'इत्यादिनेह द्विकयोगे प्रथम एव भङ्गको ""दर्शितः, शेषांस्तदन्यपदसम्भवांश्चातिदेशेन पुनदर्शयतोक्तम्-एवं ४ एएणं गमेणं इत्यादि एवमेतेन गमेनारम्भसत्यमनःप्रयोगादिपदप्रदर्शितेन द्विकर्मयोगेन नेतन्यं समस्तं द्र-16
~116