________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
0
प्रत सूत्रांक [३१४]
5
-%ACANCPMEACHER
चउरंससंठाणपरि० एगे आययसंठाणपरिणए वा । तिन्नि भंते ! दद्या किं पयोगपरिणयामीसाप० बीससाप, 51 द गोपमा । पयोगपरिणया वा मीसापरिणया वा वीससापरिणया वा १ अहवा एगे पयोगपरिणए दो मीसाप
१ अहवेगे पयोगपरिणए दो बीससाप०२ अहवा दो पयोगपरिणया एगे मीससापरिणए ३ अहवा दो पयोगप० एगे वीससाप०४ अहवा एगे मीसापरिणए दो बीससाप०५ अहवा दो मीससापक एगे वीससाप०६ अहवा एगे पयोगप० एगे मीसापरि० एगे वीससाप०७। जइ पयोगप० किं मणप्पयोगपरिणया वइप्पयोगप० कायप्पपोगप०१, गोयमा ! मणप्पयोगपरिणया वा एवं एकगसंयोगो यासंयोगो तियासंयोगो|| भाणियो, जइ मणप्पयोगपरि० किं सचमणप्पयोगपरिणए ४१, गोयमा ! सच्चमणप्पयोगपरिणया वा जाव असचामोसमणप्पयोगपरिणए वा ४, अहवा एगे सच्चमणप्पयोगपरिणए दो मोसमणप्पयोगपरिणया वा, |एवं दुयासंयोगो तियासंयोगो भाणियचो, पत्थवि तहेव जाव अहवा एगे तंससंठाणपरिणए वा एगे चउरं
ससंठाणपरिणए वा एगे आययसंठाणपरिणए चा॥ चत्तारि भंते ! दवा किंपओगपरिणया ३१, गोयमा । पयो-15 ४ गपरिणया वा मीसापरिणया वा बीससापरिणया वा, अहया एगे पओगपरिणए तिन्नि मीसापरिणया
अहवा एगे पओगपरिणए तिनि वीससापरिणया २ अहवा दो पयोगपरिणया दो मीसापरिणया ३ अहवा दो पयोगपरिणया दो वीससापरिणया ४ अहवा तिन्नि पओगपरिणया एगे मीससापरिणया ५ अहवा तिन्नि ॥पओगपरिणया एगे चीससापरिणए ६ अहवा एगे मीससापरिणए तिन्नि वीससापरिणया ७ अहवा दो
दीप अनुक्रम [३८७]
-
-
-
~115