SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम [०५]] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-, अंतर्-शतक [-], उद्देशक [१], मूलं [३१३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३१३] * व्याख्या T-II पन्नो मनुष्यः पञ्चेन्द्रियतिर्यग्योनिका पर्याप्तबादरवायुकायिको वा वैक्रियं करोति तदा औदारिककाययोग एंव वर्त-1 शतके प्रज्ञप्तिः मानः प्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान पुद्गलानुपादाय यावद् वैक्रियशरीरपर्याश्या न पर्याप्र्सि गच्छति ताव कि- उद्देशः१ अभयदेवी- येणौदारिकशरीरस्य मिश्रता, प्रारम्भकत्वेम तस्य प्रधानत्वात्, एवमाहारकेणाप्यौदारिकशरीरस्य मिश्रती वैदितव्येति, मिश्रविश्रया वृत्तिः उषियसरीरकायप्पओगपरिणएत्ति इह क्रियशरीरकायप्रयोगो वैक्रियपर्याप्तकस्येति । 'वेषियमीसोसरीरका- सापरिणा ॥प्पओगपरिणए'त्ति, इह वैक्रियमिश्नकशरीरकायप्रयोगो देवनारकेयूत्पद्यमानस्यापर्याप्तकस्य, मित्रता पेह वैफियशरी-1 मौ सू३११॥३३५॥ १२एकद्ररस्य कार्मणेनेव, लब्धिवैक्रियपरित्यागे त्वौदारिकप्रवेशाज्ञायामौदारिकोपादानाय प्रवृत्ते वैक्रियप्राधान्यादीदारिकेणापि || व्यपरिणाक्रियस्य मिश्रतेति । 'आहारगसरीरकायप्पयोगपरिणएति इहाहारकशरीरकायप्रयोग आहारकेशरीरनिपसी सत्या मासू३१३ 18 तदानीं तस्यैव प्रधानत्वात् । 'आहारगमीसासरीरकायप्पयोगपरिणए'त्ति इहाहारकमिश्रशरीरकार्यप्रयोग आहा-15 & रकस्यौदारिकेण मित्रतायां, स चाहारकत्यागेनौदारिकग्रहणाभिमुखस्य,एतदुक्तं भवति-यदाऽऽहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिक गृह्णाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेश प्रति व्यापारभावान्न परित्यजति यावत्सर्वथैवाहारक शतावदीदारिकेण सह मिश्रतेति, ननु तत्तेन सर्वथाऽमुक्तं पूर्वनिर्वर्तितं तिष्ठत्येव तत्कथं गृह्णाति , सत्यं तिष्ठति तत् तथाMऽप्यौदारिकशरीरोपादानार्थ प्रवृत्त इति गृह्णात्येवेत्यच्यत इति । 'कम्मासरीरकायप्पओगपरिणए'त्ति इह कार्मणश-X॥३५॥ शरीरकायप्रयोगो विग्रहे समुद्घातगतस्य च केवलिनस्तृतीय चतुर्थपञ्चमसमयेषु भवति, उक्तं च-"कार्मणशरीरयोगी चतुर्थके ॐ पञ्चमे तृतीये चे"ति, एवं प्रज्ञापनाटीकानुसारेणीदारिकशरीरकायप्रयोगादीनां व्याख्या, शतकटीकाऽनुसारतः | दीप अनुक्रम [३८६] ~112~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy