SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-, अंतर्-शतक [-], उद्देशक [१], मूलं [३१३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: 6 प्रत सूत्रांक [३१३] पुनर्मिश्रकार्यप्रयोगाणामेव-औदारिकमिश्र औदारिक एवापरिपूर्णो मिश्र उच्यते, यथा गुडमिश्र दधि, न गुडतया नापि3 दषितया व्यपदिश्यते तत् ताभ्यामपरिपूर्णत्वात् , एवमौदारिक मिश्र कार्मणेनैव नौदारिकतया नापि कार्मणतया व्यपदेष्टुं शक्यमपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति, नवरं 'यापरवाउचाइए'इत्यादि, यथौदारिकशरीरकायप्रयोगपरिणते सूक्ष्मपृथिवीकायिकादि प्रतीत्यालापकोऽधीतस्तथीदारिकमिश्रशरीरकायप्रयोगपरिणते-|| |ऽपि वाच्यो, नवरमयं विशेष:-तत्र सर्वेऽपि सूक्ष्मपृथिवीकायिकादयः पर्याप्तापर्याप्तविशेषणा अधीता इह तु बादरषायु-| | कायिका गर्भजपश्चेन्द्रियतिर्यग्मनुष्याश्च पर्याप्तकापर्याप्तकविशेषणा अध्येतव्याः, शेषास्त्वपर्याप्तकविशेषणा एव, यतो बादरवायुकायिकादीनां पर्याप्तकावस्थायामपि वैक्रियारम्भणत औदारिकमिश्रशरीरकायप्रयोगो लभ्यते, शेषाणां पुनरपर्याप्तकावस्थायामेवेति । 'जहा ओगाहणसंठाणे'त्ति प्रज्ञापनायामेकविंशतितमपदे, तत्र चैवमिदं सूत्र-जइ वाउकाइयएगिंदि| यवेउबियसरीरकायप्पयोगपरिणए किं मुहुमवाउकाइयएगिदिय जाव परिणए बादरवाउक्काइयएगिदिय जाव परिणए,गोय मा ! नो सहुम जाव परिणए बायर जाव परिणए'इत्यादीति। एवं जहा ओगाहणसंठाणे'त्ति तत्र चैवमिदं सूत्र-गोयमा! जो अमणुस्साहारगसरीरकायप्पओगपरिणए मणुस्साहारगसरीरकायप्पओगपरिणए'इत्यादि । 'एवं जहा ओगाहणासंठाणे कम्मगरस भेओ'त्ति स चायं भेदः-'वेइंदियकम्मासरीरकायप्पओगपरिणए वा एवं तेइंदियचउरिदिय'इत्यादिरिति ॥ अथ द्रव्यद्वयं चिन्तयन्नाह दो भंते । दवा किं पयोगपरिणया मीसापरिणया वीससापरिणया ?, गोयमा ! पोगपरिणया वा १ दीप अनुक्रम [३८६] 466 ~113
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy