________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
+
5
प्रत सूत्रांक [३१३]
गृहीत्वा वाग्योगेन निसृज्यमानं वाक्प्रयोगपरिणतमित्युच्यते 'कायप्पओगपरिणए'त्ति औदारिकादिकाययोगेन गृही-IK |तमौदारिकादिवर्गणाद्रव्यमौदारिकादिकायतया परिणतं कायप्रयोगपरिणतमित्युच्यते, 'सचमणे'त्यादि सद्भूतार्थचिन्तननिबन्धनस्य मनसःप्रयोगः सत्यमनःप्रयोग उच्यते, एवमन्येऽपि, नवरं मृषा-असद्भूतोऽर्थः सत्यमृषा-मिश्रो यथा पञ्चसु
दारकेषु जातेषु दश दारका जाता इति, असत्यमृषा-सत्यमृषास्वरूपमतिक्रान्तो यथा देहीत्यादि, 'आरंभसचेत्यादि, || आरम्भो-जीवोपघातस्तद्विषयं सत्यमारम्भसत्यं तद्विषयो यो मनम्प्रयोगस्तेन परिणतं यत्तत्तथा, एवमुत्तरत्रापि नवरमना-IIM बारम्भो-जीवानुपघातः 'सारंभ'त्ति संरम्भो-वधसङ्कल्पः समारम्भस्तु परिताप इति । 'ओरालिए'त्यादि, औदारिकश-16
रीरमेव पुदलस्कन्धरूपत्वेनोपचीयमानत्वादू काय औदारिकशरीरकायस्तस्य यः प्रयोगः औदारिकशरीरस्य वा यः कायमयोगः स तथा. अयं च पर्याप्तकस्यैव वेदितव्यस्तेन यत् परिणतं तत्तथा, 'ओरालिपमिस्सासरीरकापप्पयोगपरिणय'त्ति औदारिकमुत्पत्तिकालेऽसम्पूर्ण सत् मित्रं कार्मणेनेति औदारिकमिदं तदेवीदारिकमिश्रर्क तलक्षणं शरीरमौ-13
दारिकमिश्रकशरीरं तदेव कायस्तस्य यः प्रयोगः औदारिकमिश्नकशरीरस्य वा यः कायप्रयोगः स औदारिकमिश्रकशरीहैरकायप्रयोगस्तेन परिणतं यत्तत्तथा, अयं पुनरौदारिकमिश्रकशरीरकायप्रयोगोऽपर्याप्तकस्यैव वेदितव्यः, यत आह
"जोएण कम्मएणं आहारेई अणंतरं जीवो। तेण परं मीसेणं जाव सरीरस्स निष्फत्ती ॥१॥" [उत्पत्त्यनन्तरं जीवः कार्मणेन योगेनाहारयति ततो यावच्छरीरस्य निष्पत्तिः (शरीरपर्याप्तिः) तावदीदारिकमिश्रेणाहारयति ॥१॥] एवंद्र तावत् कार्मणेनौदारिकशरीरस्य मिश्रता उत्पत्तिमानित्य तस्य प्रधानत्वात् , यदा पुनरौदारिकशरीरी वैक्रियलब्धिसं
दीप अनुक्रम [३८६]
TRANSACRORSMk
For P
OW
~111