________________
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३११-३१२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
| मिश्रविश्न
प्रत सूत्रांक [३११-३१२]
व्याख्या- जाव जे संठाणओआयतसंठाणपरिणया ते वन्नओकालवन्नपरिणयाविजाव लुक्स्वफासपरिणयावि(सूत्रं३१२ शतके प्रज्ञप्तिः अभयदेवीII मिश्रपरिणतेष्वप्येत एवं नव दण्डका इति ॥ अथ विश्रसापरिणतपुद्गलांश्चिन्तयति-'बीससापरिणया णमित्यादि, जदया।
एवं जहा पन्नवणापए'त्ति तत्रैवमिदं सूत्र-जे रसपरिणया ते पंचविहा पन्नत्ता, तंजहा-तित्तरसपरिणया एवं कडय०
कसाय. अविल• महुररसपरिणया, जे फासपरिणया ते अहविहा प० तं०-कक्खडफासपरिणया एवं मउय. गरुय. ॥३२॥ लहयः सीय० उसिण. निलुक्खफासपरिणया य' इत्यादि । अथैकं पुद्गलद्रव्यमाश्रित्य परिणाम चिन्तयन्नाह- १२पकन
एगे भंते ! दधे किं पयोगपरिणए मीसापरिणए वीससापरिणए? , गोयमा ! पयोगपरिणए वा मीसाप- व्यपरिणारिणए वा वीससापरिणए वा । जह पयोगपरिणए किं मणप्पयोगपरिणए वइप्पयोगपरिणए कायप्पयोगप-8 मासू३१३ |रिणए , गोषमा ! मणप्पयोगपरिणए वा बइप्पयोगपरिणए वा कायप्पओगपरिणए चा, जइ मणप्पओगपरिणए कि सच्चमणप्पओगपरिणए मोसमणप्पयोग सचामोसमणप्पयो० असचामोसमणप्पयो, गोय-2 मा! सचमणप्पयोगपरिणए मोसमणप्पयोग सचामोसमणप्प० असच्चामोसमणप्प०, जइ सचमणप्पओगप किं आरंभसचमणप्पयो अणारंभसच्चमणप्पयोगपरि० सारंभसचमणप्पयोग० असारंभसचमण. समारंभसंचमणप्पयोगपरि० असमारंभसचमणप्पयोगपरिणए ?, गोयमा! आरंभसचमणप्पओगपरिणए वा
जाव असमारंभसचमणप्पयोगपरिणए चा, जइ मोसमणप्पयोगपरिणए कि आरंभमोसमणप्पयोगपरिजाणए वा ? एवं जहा सचेणं तहा मोसेणवि, एवं सचामोसमणप्पओगपरिणएवि, एवं असचामोसमणप्पयो
दीप अनुक्रम [३८४-३८५]]
NBIRU
SAREaurainintentiational
~106~