________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३१०]
चूनां स्याहारकवर्जशरीरचतुष्टयं भवतीतिकृत्वाऽऽह-नवर 'जे पजसे त्यादि । 'एवं गन्भवतियावि अपजसगति बैंक्रियाहारकशरीराभावादू गर्भव्युत्क्रान्तिका अप्यपर्याप्तका मनुष्यात्रिशरीरा एवेत्यर्थः । 'जे अपवत्ता सुहमपुढवी-12
त्यादिरिन्द्रियविशेषणश्चतुर्थों दण्डकः ४ ॥'जे अपज्जत्ती सुहमपुढवी'त्यादिरौदारिकादिशरीरस्पर्शादीन्द्रियविशेषणः लापञ्चमः ५॥ जे अपजत्ता सहमपुढवी'त्यादि वर्णगन्धरसस्पर्शसंस्थानविशेषणः षष्ठः ॥ एवमौदारिकादिशरीरवर्णादि
मावविशेषणः सप्तमः ७॥ इन्द्रियवर्णादिविशेषणोऽष्टमः ८॥शरीरेन्द्रियवर्णादिविशेषणो नवम इति, अत एवाह-- एते नव दण्डकाः ॥
मीसापरिणया णं भैते ! पोग्गला कतिबिहा पण्णत्ता ?, गोयमा! पंचविहा पणत्ता, तंजहा-एगिदियमीसापरिणया जाव पंचिंदियमीसापरिणया एगिदियमीसांपरिणया णं भंते ! पोग्गला कतिविहा पण्णता?, गोयमा ! एवं जहा पओगपरिणएहिं नव दंडगा भणिया एवं मीसापरिणएहिवि नव दंडगा भाणियबा, तहेव सर्व निरवसेस, नवरं अभिलावो मीसापरिणया भाणियचं, सेसं तं चेच, जाव जे पजत्ता सबट्ठसिद्धअणुत्तर जाव आययसंठाणपरिणयावि ॥ (सूत्रं ३११)॥ वीससापरिणया भंते ! पोग्गला कतिविहा पन्नत्ता ?, गोयमा ! पंचविहा पन्नत्ता, तंजहा-वनपरिणया गंधपरिणया रसपरिणया फासपरिणया संठाणपरिणया, जे | वनपरिणया ते पंचविहा पन्नत्ता, तंजहा-कालबनपरिणया जाव सुकिल्लवनपरिणया, जे गंधपरिणया ते &| दुविहा पन्नत्ता, तंजहा-सुम्भिगंधपरिणयावि दुन्भिगंधपरिणयावि, एवं जहा पन्नवणापदे तेहेव निरवसैसं
दीप अनुक्रम [३८३]
ॐॐॐॐॐॐॐ
For P
OW
~105